Fundstellen

RRS, 11, 66.2
  sa kṣetrīkaraṇe śreṣṭhaḥ śanairvyādhivināśanaḥ //Kontext
RRS, 2, 9.3
  pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //Kontext
RRS, 2, 144.2
  śreṣṭhau siddharasau khyātau dehalohakarau param //Kontext
RRS, 3, 4.2
  siddhāṅganābhiḥ śreṣṭhābhistathaivāpsarasāṃ gaṇaiḥ //Kontext
RRS, 3, 15.2
  śukapicchaḥ sa eva syācchreṣṭho rasarasāyane //Kontext
RRS, 3, 61.1
  āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /Kontext
RRS, 3, 93.2
  uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //Kontext
RRS, 3, 114.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Kontext
RRS, 3, 117.0
  rase rasāyanaṃ śreṣṭhaṃ niḥsattvaṃ bahuvaikṛtam //Kontext
RRS, 3, 131.1
  pūrvaṃ pūrvaṃ guṇaiḥ śreṣṭhaḥ kāravallīphale kṣipet /Kontext
RRS, 3, 138.1
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RRS, 3, 159.3
  gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Kontext
RRS, 4, 10.2
  vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate //Kontext
RRS, 4, 11.2
  pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat //Kontext
RRS, 4, 27.2
  pūrvaṃ pūrvamiha śreṣṭhaṃ rasavīryavipākataḥ //Kontext
RRS, 5, 9.2
  rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //Kontext
RRS, 5, 13.1
  lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /Kontext
RRS, 5, 44.2
  nirvikāraṃ guṇaśreṣṭhaṃ tāmraṃ nepālamucyate //Kontext
RRS, 5, 85.1
  sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /Kontext
RRS, 5, 91.2
  catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham //Kontext
RRS, 5, 153.2
  khuraṃ tatra guṇaiḥ śreṣṭhaṃ miśrakaṃ na hitaṃ matam //Kontext
RRS, 9, 78.3
  khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi //Kontext