Fundstellen

RRÅ, R.kh., 2, 15.1
  athaitāṃ mūlikāṃ vakṣye śuddhasūtasya māraṇe /Kontext
RRÅ, R.kh., 3, 1.1
  athāto jāraṇāpūrvaṃ bījaṃ māraṇamucyate /Kontext
RRÅ, R.kh., 3, 19.2
  mārayet pūrvayogena māraṇaṃ cātra kathyate //Kontext
RRÅ, R.kh., 3, 41.2
  māraṇe mūrcchane bandhe rasasyaitāni yojayet //Kontext
RRÅ, R.kh., 3, 43.1
  ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /Kontext
RRÅ, R.kh., 5, 31.1
  viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /Kontext
RRÅ, R.kh., 5, 35.2
  vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam //Kontext
RRÅ, R.kh., 7, 27.3
  etacchuddhalohānāṃ yuktasthāne māraṇe yojyam //Kontext
RRÅ, R.kh., 8, 5.2
  śuddhānāṃ sarvalauhānāṃ māraṇe rītirīdṛśī //Kontext
RRÅ, R.kh., 8, 50.2
  śudhyate nātra sandeho māraṇaṃ kathyate'dhunā //Kontext
RRÅ, V.kh., 14, 71.2
  yathāpūrvaṃ māraṇādibaṃdhanāntaṃ ca kārayet //Kontext
RRÅ, V.kh., 16, 52.2
  cāritaṃ pūrvasūtaṃ yanmāraṇena vinā tu tat //Kontext
RRÅ, V.kh., 2, 2.1
  rasādilohaparyantaṃ śodhane māraṇe hitam /Kontext
RRÅ, V.kh., 2, 45.3
  mūrchane māraṇe caiva bandhane ca praśasyate //Kontext
RRÅ, V.kh., 3, 25.1
  mūrchane māraṇe bandhe dvaṃdvamelāpake hitā /Kontext
RRÅ, V.kh., 3, 63.2
  sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //Kontext
RRÅ, V.kh., 3, 127.3
  āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param //Kontext
RRÅ, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Kontext