Fundstellen

RAdhy, 1, 29.2
  māraṇo manusaṃkhyaḥ syāt tithyaṅkaḥ pratisāraṇaḥ //Kontext
RAdhy, 1, 105.1
  māraṇe mūrchane bandhe rasasyaitā niyojayet /Kontext
RAdhy, 1, 106.2
  ityevaṃ jāraṇāyuktaṃ māraṇaṃ parikīrtitam //Kontext
RAdhy, 1, 214.2
  svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate //Kontext
RAdhy, 1, 271.2
  yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //Kontext
RAdhy, 1, 276.1
  atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /Kontext