Fundstellen

ÅK, 2, 1, 59.2
  tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet //Kontext
ÅK, 2, 1, 61.1
  pūrvavajjanayetsattvaṃ chidramūṣānirodhitam /Kontext
ÅK, 2, 1, 63.1
  tena kalkena liptvāntaśchidramūṣāṃ nirodhayet /Kontext
ÅK, 2, 1, 65.1
  tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat /Kontext
ÅK, 2, 1, 72.1
  bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati /Kontext
RCint, 7, 78.2
  tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet /Kontext
RRÅ, R.kh., 7, 48.2
  tālakārdhena saṃyojya chidramūṣāṃ nirodhayet //Kontext
RRÅ, R.kh., 7, 51.2
  pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca //Kontext
RRÅ, V.kh., 13, 46.0
  chidramūṣāgataṃ dhmātaṃ bhūdhare sattvamāharet //Kontext
RRÅ, V.kh., 13, 48.2
  tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet //Kontext
RRÅ, V.kh., 13, 50.3
  tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 13, 54.1
  stanyena mardayetsarvaṃ chidramūṣāṃ vilepayet /Kontext
RRÅ, V.kh., 17, 23.1
  tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca /Kontext