Fundstellen

RCūM, 10, 2.2
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RCūM, 10, 21.1
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /Kontext
RCūM, 10, 28.3
  tattadrogaharair yogaiḥ sarvaroganikṛntanam //Kontext
RCūM, 10, 31.2
  kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //Kontext
RCūM, 10, 38.1
  piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ /Kontext
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RCūM, 10, 60.1
  ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /Kontext
RCūM, 10, 66.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Kontext
RCūM, 10, 78.2
  nalikādhmānayogena sattvaṃ muñcati niścitam //Kontext
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Kontext
RCūM, 10, 147.2
  tattadaucityayogena prayuktairanupānakaiḥ /Kontext
RCūM, 11, 25.2
  dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān //Kontext
RCūM, 11, 30.1
  amunā kramayogena vinaśyatyativegataḥ /Kontext
RCūM, 13, 57.2
  tattadbhaiṣajyayogena tattadroganibarhaṇam //Kontext
RCūM, 13, 58.1
  gomedaṃ gandhayogena lakucadravayoginā /Kontext
RCūM, 14, 18.2
  triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //Kontext
RCūM, 14, 64.2
  tattadaucityayogena kuryācchītāṃ pratikriyām //Kontext
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RCūM, 14, 164.2
  krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //Kontext
RCūM, 14, 183.1
  teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi /Kontext
RCūM, 15, 17.2
  sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ //Kontext
RCūM, 16, 6.1
  jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /Kontext
RCūM, 16, 35.2
  śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //Kontext
RCūM, 16, 37.1
  tena tena hi yogena yojanīyo mahārasaḥ /Kontext
RCūM, 16, 43.1
  amunā kramayogena grāso deyastṛtīyakaḥ /Kontext
RCūM, 16, 61.1
  grāsastu saptamo deyo vāradvitayayogataḥ /Kontext
RCūM, 4, 39.1
  koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ /Kontext
RCūM, 4, 67.1
  sakāñjikena saṃveṣṭya puṭayogena śoṣayet /Kontext
RCūM, 4, 86.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Kontext
RCūM, 4, 100.2
  drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam //Kontext
RCūM, 4, 101.1
  tuṣadhānyādiyogena lohadhātvādikaṃ sadā /Kontext
RCūM, 4, 102.1
  drutagrāsaparīṇāmo viḍayantrādiyogataḥ /Kontext
RCūM, 5, 8.2
  tattadaucityayogena khalveṣvanyeṣu śodhayet //Kontext
RCūM, 5, 28.2
  vibhāgena vipāke tu dravyeṇānyena yogataḥ //Kontext
RCūM, 5, 32.2
  puṭamaucityayogena dīyate tannigadyate //Kontext
RCūM, 5, 113.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Kontext
RCūM, 5, 117.1
  dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ /Kontext
RCūM, 5, 147.1
  yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /Kontext
RCūM, 9, 29.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Kontext