References

RArṇ, 11, 80.2
  abhāve'bhrakasattvasya kāntasattvaṃ pradāpayet //Context
RArṇ, 11, 81.1
  kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet /Context
RArṇ, 12, 155.1
  tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ /Context
RArṇ, 12, 220.1
  tripalaṃ kāntapātre vā pātre'lābumaye'pi vā /Context
RArṇ, 12, 273.1
  ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak /Context
RArṇ, 12, 276.2
  pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet /Context
RArṇ, 12, 316.1
  kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /Context
RArṇ, 12, 350.1
  vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /Context
RArṇ, 12, 352.2
  trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ //Context
RArṇ, 12, 354.1
  bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā /Context
RArṇ, 12, 359.1
  āmalakyādi kāntaṃ ca pāradaṃ ca manaḥśilām /Context
RArṇ, 12, 365.1
  girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /Context
RArṇ, 12, 369.1
  kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale /Context
RArṇ, 12, 370.1
  kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /Context
RArṇ, 14, 5.1
  vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam /Context
RArṇ, 14, 49.1
  vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam /Context
RArṇ, 14, 69.2
  hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ //Context
RArṇ, 14, 159.1
  bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /Context
RArṇ, 14, 161.1
  kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam /Context
RArṇ, 15, 11.1
  kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet /Context
RArṇ, 15, 114.1
  kṛṣṇābhrakasya sattvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam /Context
RArṇ, 15, 162.2
  jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ //Context
RArṇ, 16, 50.2
  vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam //Context
RArṇ, 17, 7.1
  indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā /Context
RArṇ, 17, 102.1
  ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam /Context
RArṇ, 17, 102.2
  kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet //Context
RArṇ, 6, 40.2
  evaṃ caturvidhaṃ kāntaṃ romakāntaṃ ca pañcamam //Context
RArṇ, 6, 45.1
  bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye /Context
RArṇ, 6, 45.2
  cumbayeccumbakaṃ kāntaṃ karṣayet karṣakaṃ priye //Context
RArṇ, 6, 46.1
  yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /Context
RArṇ, 6, 49.1
  madonmattagajaḥ sūtaḥ kāntamaṅkuśamucyate /Context
RArṇ, 6, 57.2
  kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ //Context
RArṇ, 6, 59.1
  triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā /Context
RArṇ, 6, 64.1
  tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /Context
RArṇ, 6, 90.1
  tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /Context
RArṇ, 6, 96.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Context
RArṇ, 6, 110.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Context
RArṇ, 6, 111.1
  ekatra peṣayettattu kāntagolakaveṣṭitam /Context
RArṇ, 8, 4.1
  bhrāmakādiṣu kānteṣvapy ekadvitriguṇo hi saḥ /Context
RArṇ, 8, 33.2
  kāntābhraśailavimalā milanti sakalān kṣaṇāt //Context
RArṇ, 8, 58.2
  vaikrāntakaṃ kāntamukhyaṃ sasyakaṃ vimalāñjanam /Context
RArṇ, 8, 65.1
  rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ /Context
RArṇ, 8, 68.2
  vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam //Context
RArṇ, 9, 7.1
  cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye /Context