Fundstellen

RājNigh, 13, 1.2
  kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam //Kontext
RājNigh, 13, 23.2
  sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam //Kontext
RājNigh, 13, 37.1
  ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam /Kontext
RājNigh, 13, 38.2
  kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //Kontext
RājNigh, 13, 40.1
  na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /Kontext
RājNigh, 13, 40.1
  na sūtena vinā kāntaṃ na kāntena vinā rasaḥ /Kontext
RājNigh, 13, 40.2
  sūtakāntasamāyogād rasāyanam udīritam //Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext