Fundstellen

RAdhy, 1, 219.1
  gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet /Kontext
RAdhy, 1, 267.1
  evaṃ gadyāṇamadhye ca jāryo gadyāṇakaḥ sadā /Kontext
RAdhy, 1, 332.2
  rūpyasya ca catuḥṣaṣṭirgālyā gadyāṇakāstathā //Kontext
RAdhy, 1, 367.1
  dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ /Kontext
RAdhy, 1, 400.2
  tāmrasyaiva catuḥṣaṣṭiḥ gālayedgadīyāṇakān //Kontext
RAdhy, 1, 411.1
  daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ /Kontext
RAdhy, 1, 430.2
  jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa //Kontext
RAdhy, 1, 436.1
  gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam /Kontext
RCint, 8, 35.2
  ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //Kontext
RMañj, 6, 280.2
  melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ //Kontext
RPSudh, 1, 105.1
  raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ /Kontext
ŚdhSaṃh, 2, 12, 53.2
  guḍaṃ gadyāṇakaṃ caiva tulasīdalayugmakam //Kontext