Fundstellen

ÅK, 1, 26, 58.1
  vahnimṛtsā bhavedghoravahnitāpasahā khalu /Kontext
ÅK, 1, 26, 153.1
  cirādhmānasahā sā hi mūṣārthamatiśasyate /Kontext
RAdhy, 1, 89.1
  atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ /Kontext
RArṇ, 10, 21.2
  niyamito bhavatyeṣa cullikāgnisahastathā //Kontext
RArṇ, 13, 4.2
  sāmānyo 'gnisahatvena mahāratnāni jārakaḥ //Kontext
RArṇ, 15, 15.2
  ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //Kontext
RArṇ, 15, 19.2
  bhavedagnisaho devi tato rasavaro bhavet //Kontext
RArṇ, 15, 29.1
  svedayejjārayeccaiva tato vahnisaho bhavet /Kontext
RArṇ, 15, 31.3
  svedito marditaścaiva māsādagnisaho rasaḥ //Kontext
RArṇ, 7, 105.2
  ghanaghātasahaṃ snigdhaṃ raktapattraṃ mṛdūttamam //Kontext
RājNigh, 13, 20.1
  ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /Kontext
RājNigh, 13, 34.2
  ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //Kontext
RājNigh, 13, 53.1
  suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /Kontext
RCint, 3, 192.1
  yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /Kontext
RCūM, 10, 11.1
  snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /Kontext
RCūM, 16, 67.2
  so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //Kontext
RCūM, 5, 59.2
  vahnimṛtsnā bhavedghoravahnitāpasahā khalu //Kontext
RCūM, 5, 100.2
  cirādhmānasahā sā hi mūṣārthamati śasyate /Kontext
RKDh, 1, 1, 205.1
  vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu /Kontext
RKDh, 1, 1, 224.1
  rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /Kontext
RRÅ, V.kh., 16, 19.1
  māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /Kontext
RRS, 10, 6.2
  cirādhmānasahā sā hi mūṣārtham atiśasyate /Kontext
RRS, 11, 18.0
  śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ //Kontext
RRS, 11, 85.1
  yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /Kontext
RRS, 9, 61.2
  vahnimṛtsnā bhaved ghoravahnitāpasahā khalu //Kontext
RSK, 2, 14.2
  ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //Kontext