Fundstellen

ÅK, 1, 25, 1.2
  ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca //Kontext
ÅK, 1, 25, 2.1
  pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /Kontext
ÅK, 1, 25, 4.1
  dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ /Kontext
ÅK, 1, 25, 9.1
  samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ /Kontext
ÅK, 1, 25, 12.2
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
ÅK, 1, 25, 19.1
  kurute dantadārḍhyaṃ ca dṛśau gṛdhradṛśāviva /Kontext
ÅK, 1, 25, 27.2
  āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat //Kontext
ÅK, 1, 25, 27.2
  āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat //Kontext
ÅK, 1, 25, 32.1
  tadā nirutthaṃ mantavyaṃ rajataṃ ca bhiṣagvaraiḥ /Kontext
ÅK, 1, 25, 38.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
ÅK, 1, 25, 38.2
  kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam //Kontext
ÅK, 1, 25, 39.1
  drāvaṇe sattvapāte ca mādhūkāḥ khādirāḥ śubhāḥ /Kontext
ÅK, 1, 25, 45.2
  liptvā limpetsitārkasya payasā śilayāpi ca //Kontext
ÅK, 1, 25, 46.2
  puṭe puṭe ca nāgasya kuryādutthāpanaṃ khalu //Kontext
ÅK, 1, 25, 58.1
  evaṃ bhūnāgadhautaṃ ca mardayeddivasadvayam /Kontext
ÅK, 1, 25, 58.2
  athaikapalanāgena tāvatā trapuṇāpi ca //Kontext
ÅK, 1, 25, 60.1
  tataḥ śāṇarasendreṇa sattvena rasakasya ca /Kontext
ÅK, 1, 25, 60.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //Kontext
ÅK, 1, 25, 61.2
  palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca //Kontext
ÅK, 1, 25, 62.2
  nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca //Kontext
ÅK, 1, 25, 64.2
  daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca //Kontext
ÅK, 1, 25, 69.1
  sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ /Kontext
ÅK, 1, 25, 77.2
  taptasyāpsu parikṣepo nirvāpastapanaṃ ca tat //Kontext
ÅK, 1, 25, 86.2
  uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /Kontext
ÅK, 1, 25, 92.2
  grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ //Kontext
ÅK, 1, 25, 93.1
  samukhā nirmukhā ceti jāraṇā dvividhā matā /Kontext
ÅK, 1, 25, 94.1
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /Kontext
ÅK, 1, 25, 94.1
  śuddhaṃ svarṇaṃ ca rūpyaṃ ca bījamityabhidhīyate /Kontext
ÅK, 1, 25, 99.2
  nirlepitvaṃ dravatvaṃ ca tejastvaṃ laghutā tathā //Kontext
ÅK, 1, 25, 100.1
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam /Kontext
ÅK, 1, 25, 102.2
  kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //Kontext
ÅK, 1, 25, 106.1
  vedha ityucyate tajjñaiḥ sa cānekavidhaḥ smṛtaḥ /Kontext
ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Kontext
ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Kontext
ÅK, 1, 25, 107.2
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram //Kontext
ÅK, 1, 25, 108.2
  saṃdaṃśadhṛtasūtena drutadravyāhatiśca yaḥ //Kontext
ÅK, 1, 25, 112.1
  prakāśanaṃ ca varṇasya tadutpāṭanamīritam /Kontext
ÅK, 1, 26, 6.1
  caturaṅgulanimnaṃ ca madhye 'timasṛṇīkṛtam /Kontext
ÅK, 1, 26, 6.2
  mardanī ca śikhopari //Kontext
ÅK, 1, 26, 8.3
  kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //Kontext
ÅK, 1, 26, 8.3
  kaṇṭhe dvyaṅgulavistaro'timasṛṇo droṇārdhacandrākṛtir gharṣaścaiva daśāṅgulaśca tadidaṃ khalvākhyayantraṃ matam //Kontext
ÅK, 1, 26, 10.2
  lohe navāṅgulaḥ khalvo nimnaścaiva ṣaḍaṅgulaḥ //Kontext
ÅK, 1, 26, 11.1
  mardako'ṣṭāṅgulaścaiva taptakhalvābhidho hyayam /Kontext
ÅK, 1, 26, 12.2
  tasminvimarditā piṣṭiḥ kṣārāmlaiśca susaṃyutā //Kontext
ÅK, 1, 26, 19.1
  tadvidhā ca ghaṭī mūle ṣoḍaśāṅgulavistṛtā /Kontext
ÅK, 1, 26, 19.2
  navāṅgulakavistārakarṇena ca samanvitā //Kontext
ÅK, 1, 26, 20.2
  sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā //Kontext
ÅK, 1, 26, 27.2
  pātanaiśca vinā sūto nitarāṃ doṣamṛcchati //Kontext
ÅK, 1, 26, 32.1
  ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /Kontext
ÅK, 1, 26, 35.1
  dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /Kontext
ÅK, 1, 26, 37.1
  yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca /Kontext
ÅK, 1, 26, 37.1
  yantreṇālambayenmūrdhni nirudhya ca viśoṣya ca /Kontext
ÅK, 1, 26, 39.1
  tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām /Kontext
ÅK, 1, 26, 39.2
  sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //Kontext
ÅK, 1, 26, 40.1
  kāntalohamayīṃ khārīṃ dadyāddravyasya copari /Kontext
ÅK, 1, 26, 41.1
  tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam /Kontext
ÅK, 1, 26, 43.2
  amlena cordhvaṃ lavaṇāni dattvā cullyāṃ pacettatpratigarbhayantram //Kontext
ÅK, 1, 26, 44.2
  sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca //Kontext
ÅK, 1, 26, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
ÅK, 1, 26, 49.2
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca //Kontext
ÅK, 1, 26, 50.1
  mallapālikayormadhye mṛdā samyaṅnirudhya ca /Kontext
ÅK, 1, 26, 50.2
  vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Kontext
ÅK, 1, 26, 51.2
  sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca //Kontext
ÅK, 1, 26, 55.1
  tataścācchādayetsamyaggostanākāramūṣayā /Kontext
ÅK, 1, 26, 57.2
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //Kontext
ÅK, 1, 26, 61.1
  cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ /Kontext
ÅK, 1, 26, 65.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Kontext
ÅK, 1, 26, 68.1
  pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam /Kontext
ÅK, 1, 26, 69.1
  koṣṭhyāṃ ca nikṣipedgandhaṃ ṣaṭpalaṃ ślakṣṇacūrṇitam /Kontext
ÅK, 1, 26, 69.2
  tatastraipādikīṃ lauhīṃ niveśya ca sthirīkṛtām //Kontext
ÅK, 1, 26, 70.1
  tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām /Kontext
ÅK, 1, 26, 71.1
  ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ /Kontext
ÅK, 1, 26, 71.2
  adhaḥśikhena pūrvoktapidhānena pidhāya ca //Kontext
ÅK, 1, 26, 72.2
  sandhibandhe viśuṣke ca kṣipedupari vālukām //Kontext
ÅK, 1, 26, 74.2
  evaṃ ca ṣaḍguṇaṃ gandhaṃ bhuktvā sūto 'ruṇo bhavet //Kontext
ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
ÅK, 1, 26, 78.1
  kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /Kontext
ÅK, 1, 26, 78.2
  tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet //Kontext
ÅK, 1, 26, 80.2
  mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //Kontext
ÅK, 1, 26, 81.2
  rasaścarati vegena drutiṃ garbhe dravanti ca //Kontext
ÅK, 1, 26, 83.2
  dhūpayecca yathāyogaṃ rasairuparasairapi //Kontext
ÅK, 1, 26, 85.1
  tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca /Kontext
ÅK, 1, 26, 87.1
  nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet /Kontext
ÅK, 1, 26, 89.2
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //Kontext
ÅK, 1, 26, 100.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
ÅK, 1, 26, 108.1
  pañcakṣāraistathā mūtrairlavaṇaiśca biḍaṃ tataḥ /Kontext
ÅK, 1, 26, 113.1
  nimnaṃ pātraṃ pidhānīṃ ca lohotthāṃ cipiṭāṃ śubhām /Kontext
ÅK, 1, 26, 125.2
  sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām //Kontext
ÅK, 1, 26, 128.1
  cullyāṃ tṛṇasya cādāhānmaṇikāpṛṣṭhavartinaḥ /Kontext
ÅK, 1, 26, 129.2
  antaḥkṛtarasālepatāmrapātramukhasya ca //Kontext
ÅK, 1, 26, 130.1
  liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /Kontext
ÅK, 1, 26, 136.1
  vinyasya vadanāntaśca pūrayedaparaṃ ghaṭam /Kontext
ÅK, 1, 26, 143.1
  sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /Kontext
ÅK, 1, 26, 149.1
  pācanī vahnimitrā ca rasavādibhiriṣyate /Kontext
ÅK, 1, 26, 150.1
  upādānaṃ bhavettasyā mṛttikā lohameva ca /Kontext
ÅK, 1, 26, 152.1
  andhraṇaṃ randhanaṃ caiva saṃśliṣṭaṃ sandhibandhanam /Kontext
ÅK, 1, 26, 153.2
  tadabhāve ca vālmīkī kaulālī vā samīryate //Kontext
ÅK, 1, 26, 154.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Kontext
ÅK, 1, 26, 154.2
  lohena daṇḍena ca kuṭṭitā sā sādhāraṇā syātkhalu mūṣikārtham //Kontext
ÅK, 1, 26, 156.1
  mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /Kontext
ÅK, 1, 26, 159.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhasaṃyutā //Kontext
ÅK, 1, 26, 163.1
  gārāśca mṛttikā tulyā sarvairetairvinirmitā /Kontext
ÅK, 1, 26, 169.2
  dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam //Kontext
ÅK, 1, 26, 170.1
  aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /Kontext
ÅK, 1, 26, 173.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Kontext
ÅK, 1, 26, 176.1
  sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca /Kontext
ÅK, 1, 26, 176.1
  sā cāyo'bhrakasatvādeḥ puṭāya drāvaṇāya ca /Kontext
ÅK, 1, 26, 178.2
  mūṣā sā musalākhyā ca cakribaddharase tathā //Kontext
ÅK, 1, 26, 179.2
  gāram aṅgārakiṭṭaṃ ca vajramūṣā prakīrtitā //Kontext
ÅK, 1, 26, 180.2
  śaṇatvak ca samāyuktā mūṣā vajropamā matā //Kontext
ÅK, 1, 26, 181.1
  prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā /Kontext
ÅK, 1, 26, 181.1
  prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā /Kontext
ÅK, 1, 26, 181.1
  prakāśā cāndhramūṣā ca mūṣā ca dvividhā smṛtā /Kontext
ÅK, 1, 26, 182.1
  dravyanirvahaṇe sā ca vārtikaistu praśasyate /Kontext
ÅK, 1, 26, 182.2
  andhramūṣā ca kartavyā gostanākārasannibhā //Kontext
ÅK, 1, 26, 186.2
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā //Kontext
ÅK, 1, 26, 186.2
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā //Kontext
ÅK, 1, 26, 186.2
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā //Kontext
ÅK, 1, 26, 189.1
  mardayettena badhnīyādvaṅkanālaṃ ca koṣṭhikām /Kontext
ÅK, 1, 26, 191.1
  yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam /Kontext
ÅK, 1, 26, 203.1
  caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā /Kontext
ÅK, 1, 26, 204.1
  dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham /Kontext
ÅK, 1, 26, 205.1
  prādeśapramitā bhittiruttarāṅgasya cordhvataḥ /Kontext
ÅK, 1, 26, 205.2
  dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu //Kontext
ÅK, 1, 26, 206.1
  tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /Kontext
ÅK, 1, 26, 206.1
  tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca /Kontext
ÅK, 1, 26, 206.2
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //Kontext
ÅK, 1, 26, 207.2
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ //Kontext
ÅK, 1, 26, 209.1
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /Kontext
ÅK, 1, 26, 213.2
  caturaṅgulataścordhvaṃ valayena samanvitā //Kontext
ÅK, 1, 26, 215.2
  adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu //Kontext
ÅK, 1, 26, 220.2
  puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam //Kontext
ÅK, 1, 26, 220.2
  puṭādrāgo laghutvaṃ ca śīghraṃ vyāptiśca dīpanam //Kontext
ÅK, 1, 26, 226.1
  rājahastapramāṇena caturaśraṃ ca nimnakam /Kontext
ÅK, 1, 26, 226.2
  pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset //Kontext
ÅK, 1, 26, 228.2
  itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate //Kontext
ÅK, 1, 26, 229.2
  tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam //Kontext
ÅK, 1, 26, 234.1
  adhastādupariṣṭācca kovikā chādyate khalu /Kontext
ÅK, 1, 26, 238.1
  kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca /Kontext
ÅK, 1, 26, 238.1
  kācāyomṛdghaṭīnāṃ ca kūpikā caṣakāṇi ca /Kontext
ÅK, 1, 26, 238.2
  rūpikā kūpikā siddhā golaṃ caiva karaṇḍakam //Kontext
ÅK, 1, 26, 239.1
  caṣakaṃ ca kaṭhorī ca vāṭikā khorikā tathā /Kontext
ÅK, 1, 26, 239.1
  caṣakaṃ ca kaṭhorī ca vāṭikā khorikā tathā /Kontext
ÅK, 1, 26, 239.2
  kañcolī grāhikā ceti nāmānyekārthakāni hi //Kontext
ÅK, 2, 1, 2.2
  gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām //Kontext
ÅK, 2, 1, 3.2
  saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho //Kontext
ÅK, 2, 1, 6.1
  poddāraśṛṅgī sindūrastuvariśca rasāñjanam /Kontext
ÅK, 2, 1, 6.2
  nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam //Kontext
ÅK, 2, 1, 7.1
  puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ /Kontext
ÅK, 2, 1, 7.2
  sābuṇī ca navakṣāracīnakṣārākhumārakāḥ //Kontext
ÅK, 2, 1, 8.1
  sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /Kontext
ÅK, 2, 1, 8.1
  sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /Kontext
ÅK, 2, 1, 8.1
  sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /Kontext
ÅK, 2, 1, 8.2
  gorocano'mlavetaśca kācacchagaṇavālukāḥ //Kontext
ÅK, 2, 1, 9.2
  svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam //Kontext
ÅK, 2, 1, 10.1
  bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam /Kontext
ÅK, 2, 1, 10.1
  bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam /Kontext
ÅK, 2, 1, 11.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣyaṃ bhiduraṃ ca nīlam /Kontext
ÅK, 2, 1, 11.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣyaṃ bhiduraṃ ca nīlam /Kontext
ÅK, 2, 1, 11.2
  gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām //Kontext
ÅK, 2, 1, 11.2
  gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām //Kontext
ÅK, 2, 1, 12.2
  vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā //Kontext
ÅK, 2, 1, 13.1
  perojaśca navaitāni hyuparatnāni nirdiśet /Kontext
ÅK, 2, 1, 16.2
  meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //Kontext
ÅK, 2, 1, 18.1
  lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam /Kontext
ÅK, 2, 1, 19.1
  taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat /Kontext
ÅK, 2, 1, 20.1
  yāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā /Kontext
ÅK, 2, 1, 20.2
  bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ //Kontext
ÅK, 2, 1, 22.2
  karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //Kontext
ÅK, 2, 1, 22.2
  karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //Kontext
ÅK, 2, 1, 25.2
  tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //Kontext
ÅK, 2, 1, 30.2
  laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet //Kontext
ÅK, 2, 1, 32.1
  mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet /Kontext
ÅK, 2, 1, 34.2
  kṛṣṇāgaru ca kastūrī vandhyā karkoṭakī samam //Kontext
ÅK, 2, 1, 42.2
  na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ //Kontext
ÅK, 2, 1, 45.1
  saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet /Kontext
ÅK, 2, 1, 48.1
  haritālaṃ ca godantī tālakaṃ naṭamaṇḍanam /Kontext
ÅK, 2, 1, 49.2
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram //Kontext
ÅK, 2, 1, 58.1
  tilataile pacedyāmaṃ yāmaṃ ca triphalājale /Kontext
ÅK, 2, 1, 62.2
  dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā //Kontext
ÅK, 2, 1, 64.1
  tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam /Kontext
ÅK, 2, 1, 65.1
  tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat /Kontext
ÅK, 2, 1, 75.1
  khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate /Kontext
ÅK, 2, 1, 75.2
  śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā //Kontext
ÅK, 2, 1, 76.1
  tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā /Kontext
ÅK, 2, 1, 77.2
  aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām //Kontext
ÅK, 2, 1, 78.1
  karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā /Kontext
ÅK, 2, 1, 81.2
  tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā //Kontext
ÅK, 2, 1, 82.2
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet //Kontext
ÅK, 2, 1, 88.1
  manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit /Kontext
ÅK, 2, 1, 89.2
  tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam //Kontext
ÅK, 2, 1, 92.1
  suvarṇākārabhedācca pratyekaṃ tatpunastridhā /Kontext
ÅK, 2, 1, 96.2
  mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca //Kontext
ÅK, 2, 1, 99.1
  dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam /Kontext
ÅK, 2, 1, 99.1
  dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam /Kontext
ÅK, 2, 1, 99.2
  tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet //Kontext
ÅK, 2, 1, 100.1
  punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati /Kontext
ÅK, 2, 1, 100.2
  kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak //Kontext
ÅK, 2, 1, 111.1
  godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /Kontext
ÅK, 2, 1, 117.1
  kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam /Kontext
ÅK, 2, 1, 120.1
  mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet /Kontext
ÅK, 2, 1, 123.1
  stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /Kontext
ÅK, 2, 1, 125.2
  vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ //Kontext
ÅK, 2, 1, 127.2
  yojayedvāpane cedaṃ bījānāṃ yatra yatra vai //Kontext
ÅK, 2, 1, 131.2
  vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ //Kontext
ÅK, 2, 1, 135.2
  itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam //Kontext
ÅK, 2, 1, 138.1
  śukladīptiraśabdaśca yadā vaiśvānaro bhavet /Kontext
ÅK, 2, 1, 140.2
  durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ //Kontext
ÅK, 2, 1, 144.2
  ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam //Kontext
ÅK, 2, 1, 145.1
  peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt /Kontext
ÅK, 2, 1, 145.2
  kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe //Kontext
ÅK, 2, 1, 151.1
  sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā /Kontext
ÅK, 2, 1, 153.1
  gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari /Kontext
ÅK, 2, 1, 155.1
  dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca /Kontext
ÅK, 2, 1, 159.2
  taṇḍulaṃ vajravallī ca tālamūlī punarnavā //Kontext
ÅK, 2, 1, 160.1
  śārṅgerī maricaṃ caiva balā ca payasā saha /Kontext
ÅK, 2, 1, 160.1
  śārṅgerī maricaṃ caiva balā ca payasā saha /Kontext
ÅK, 2, 1, 160.2
  pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham //Kontext
ÅK, 2, 1, 165.1
  piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet /Kontext
ÅK, 2, 1, 166.1
  ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ /Kontext
ÅK, 2, 1, 166.2
  matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet //Kontext
ÅK, 2, 1, 173.1
  ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet /Kontext
ÅK, 2, 1, 174.2
  evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam //Kontext
ÅK, 2, 1, 175.2
  dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā //Kontext
ÅK, 2, 1, 178.2
  paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ //Kontext
ÅK, 2, 1, 178.2
  paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ //Kontext
ÅK, 2, 1, 179.1
  gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt /Kontext
ÅK, 2, 1, 182.1
  sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam /Kontext
ÅK, 2, 1, 182.2
  hiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ //Kontext
ÅK, 2, 1, 183.1
  rasagarbhaḥ suraṅgaśca lohaghnaḥ siddhipāradaḥ /Kontext
ÅK, 2, 1, 184.1
  haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet /Kontext
ÅK, 2, 1, 184.2
  adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam //Kontext
ÅK, 2, 1, 190.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
ÅK, 2, 1, 191.1
  daradaṃ pātanāyantre pātitaṃ ca jalāśaye /Kontext
ÅK, 2, 1, 194.1
  pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ /Kontext
ÅK, 2, 1, 197.1
  capalā bahubhedā ca sarvalohasvarūpataḥ /Kontext
ÅK, 2, 1, 203.2
  sarvalohāni kurvanti suvarṇaṃ tārameva ca //Kontext
ÅK, 2, 1, 204.1
  yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā /Kontext
ÅK, 2, 1, 204.2
  śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet //Kontext
ÅK, 2, 1, 205.1
  vajreṇa rasarājena bījena ca samāśritā /Kontext
ÅK, 2, 1, 207.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //Kontext
ÅK, 2, 1, 208.1
  sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /Kontext
ÅK, 2, 1, 213.1
  salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu /Kontext
ÅK, 2, 1, 213.3
  snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //Kontext
ÅK, 2, 1, 214.1
  sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //Kontext
ÅK, 2, 1, 215.1
  vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam /Kontext
ÅK, 2, 1, 216.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /Kontext
ÅK, 2, 1, 216.2
  plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Kontext
ÅK, 2, 1, 218.1
  bhūnāgaḥ kṣitināgaśca bhūlatā raktajantukaḥ /Kontext
ÅK, 2, 1, 218.2
  kṣitijaḥ kṣitijantuśca viṣaghno raktatuṇḍakaḥ //Kontext
ÅK, 2, 1, 220.2
  sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam //Kontext
ÅK, 2, 1, 227.2
  ūrṇā kṣārāśca paṭavo nīlasarpendragopakau //Kontext
ÅK, 2, 1, 228.1
  matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca /Kontext
ÅK, 2, 1, 228.1
  matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca /Kontext
ÅK, 2, 1, 228.2
  mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //Kontext
ÅK, 2, 1, 232.1
  vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ /Kontext
ÅK, 2, 1, 232.2
  agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa //Kontext
ÅK, 2, 1, 235.2
  pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca //Kontext
ÅK, 2, 1, 238.2
  sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu //Kontext
ÅK, 2, 1, 242.1
  rasaśca rasakaś yenāgnisahanau kṛtau /Kontext
ÅK, 2, 1, 246.1
  mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca /Kontext
ÅK, 2, 1, 246.1
  mayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca /Kontext
ÅK, 2, 1, 247.2
  apsu ca plavate kṣiptametanmāyūratutthakam //Kontext
ÅK, 2, 1, 248.2
  aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute //Kontext
ÅK, 2, 1, 251.1
  tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet /Kontext
ÅK, 2, 1, 251.1
  tutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet /Kontext
ÅK, 2, 1, 253.2
  kaṅkuṣṭhaṃ kākakuṣṭhaṃ ca recakaṃ rāgadāyakam //Kontext
ÅK, 2, 1, 254.1
  kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /Kontext
ÅK, 2, 1, 254.2
  vraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt //Kontext
ÅK, 2, 1, 257.2
  lohadrāvī rasaghnaśca subhago raṅgadaśca saḥ //Kontext
ÅK, 2, 1, 257.2
  lohadrāvī rasaghnaśca subhago raṅgadaśca saḥ //Kontext
ÅK, 2, 1, 258.2
  aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam //Kontext
ÅK, 2, 1, 268.1
  gaurīpāṣāṇakaḥ pīto vyaktadehaśca cūrṇakaḥ /Kontext
ÅK, 2, 1, 269.2
  citrabhūś cīnakāraśca mañjiṣṭhārāgadāyinī //Kontext
ÅK, 2, 1, 271.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Kontext
ÅK, 2, 1, 273.2
  raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā //Kontext
ÅK, 2, 1, 274.1
  saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ /Kontext
ÅK, 2, 1, 280.2
  rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam //Kontext
ÅK, 2, 1, 281.1
  nīlaṃ nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam /Kontext
ÅK, 2, 1, 281.2
  kapotakaṃ ca kāpotaṃ samproktaṃ śakrabhūmijam //Kontext
ÅK, 2, 1, 282.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Kontext
ÅK, 2, 1, 284.1
  sauvīramañjanaṃ caiva raktapittaharaṃ hitam /Kontext
ÅK, 2, 1, 285.1
  srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam /Kontext
ÅK, 2, 1, 285.2
  sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam //Kontext
ÅK, 2, 1, 291.2
  dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam //Kontext
ÅK, 2, 1, 292.2
  dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā //Kontext
ÅK, 2, 1, 293.2
  dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasārakam //Kontext
ÅK, 2, 1, 294.1
  aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /Kontext
ÅK, 2, 1, 294.2
  grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi //Kontext
ÅK, 2, 1, 295.2
  rītikaṃ rītikusumaṃ rītipuṣpaṃ ca puṣpakam //Kontext
ÅK, 2, 1, 298.1
  sasvano dīrghanādaśca bahunādo harapriyaḥ /Kontext
ÅK, 2, 1, 300.1
  kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ /Kontext
ÅK, 2, 1, 300.2
  śuktir muktāprasūścaiva mahāśuktiśca śuktikā //Kontext
ÅK, 2, 1, 300.2
  śuktir muktāprasūścaiva mahāśuktiśca śuktikā //Kontext
ÅK, 2, 1, 301.1
  muktāsphoṭastautikastu mauktikaprasavā ca sā /Kontext
ÅK, 2, 1, 301.2
  jñeyā mauktikasūścaiva muktāmātā tathā smṛtā //Kontext
ÅK, 2, 1, 303.1
  jalaśuktiḥ kṣudraśuktiḥ krimisusphuṭikā ca sā /Kontext
ÅK, 2, 1, 304.2
  kapardako varāṭaśca kapardaśca varāṭikā //Kontext
ÅK, 2, 1, 304.2
  kapardako varāṭaśca kapardaśca varāṭikā //Kontext
ÅK, 2, 1, 305.1
  carācaraścaro varyo bālakrīḍanakaśca sa /Kontext
ÅK, 2, 1, 306.2
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā //Kontext
ÅK, 2, 1, 307.1
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /Kontext
ÅK, 2, 1, 310.1
  gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ /Kontext
ÅK, 2, 1, 312.1
  udāvartakrimighnaṃ ca biḍavadvastraśodhanam /Kontext
ÅK, 2, 1, 315.1
  dhamitvā pātayetsatvaṃ krāmaṇaṃ cātiguhyakam /Kontext
ÅK, 2, 1, 317.2
  rālaḥ sarjarasaścaiva yakṣadhūpo 'gnivallabhaḥ //Kontext
ÅK, 2, 1, 319.1
  nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ /Kontext
ÅK, 2, 1, 322.2
  gugguluḥ pañcadhā prokto mahiṣākṣaśca nīlakaḥ //Kontext
ÅK, 2, 1, 323.1
  padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye /Kontext
ÅK, 2, 1, 323.2
  mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau //Kontext
ÅK, 2, 1, 323.2
  mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau //Kontext
ÅK, 2, 1, 326.2
  piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ //Kontext
ÅK, 2, 1, 327.2
  yavaśūko yavāhvaśca yavapākyo yavārujaḥ //Kontext
ÅK, 2, 1, 328.1
  yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut /Kontext
ÅK, 2, 1, 329.1
  sadyaḥkṣāraḥ sarjikaśca kṣāraḥ sajjī suvarjikaḥ /Kontext
ÅK, 2, 1, 329.2
  sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut //Kontext
ÅK, 2, 1, 330.1
  gulmānāhavamighnaśca mehajāṭhararogahṛt /Kontext
ÅK, 2, 1, 330.2
  loṇāraṃ lavaṇotthaṃ lavaṇāsuraṃ ca lavaṇamedaśca //Kontext
ÅK, 2, 1, 330.2
  loṇāraṃ lavaṇotthaṃ lavaṇāsuraṃ ca lavaṇamedaśca //Kontext
ÅK, 2, 1, 331.1
  jatujaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca /Kontext
ÅK, 2, 1, 331.1
  jatujaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca /Kontext
ÅK, 2, 1, 332.1
  kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut /Kontext
ÅK, 2, 1, 333.1
  sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ /Kontext
ÅK, 2, 1, 333.2
  vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam //Kontext
ÅK, 2, 1, 335.2
  sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //Kontext
ÅK, 2, 1, 339.1
  nīlakācodbhavaṃ kācatilakaṃ caiva kācasambhavam /Kontext
ÅK, 2, 1, 340.1
  kācotthaṃ hṛdyagandhaṃ ca tatkālalavaṇaṃ tathā /Kontext
ÅK, 2, 1, 340.2
  kuruvindaṃ kācamalaṃ ca caturdaśa //Kontext
ÅK, 2, 1, 342.1
  biḍaṃ ca biḍakaṃ khaṇḍaṃ kṛtakṣāraṃ ca āsuram /Kontext
ÅK, 2, 1, 342.1
  biḍaṃ ca biḍakaṃ khaṇḍaṃ kṛtakṣāraṃ ca āsuram /Kontext
ÅK, 2, 1, 343.2
  rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam //Kontext
ÅK, 2, 1, 344.1
  sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam /Kontext
ÅK, 2, 1, 344.2
  akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā //Kontext
ÅK, 2, 1, 346.2
  vetasāraś cāmlasāraḥ śaravedhī ca vedhakaḥ //Kontext
ÅK, 2, 1, 346.2
  vetasāraś cāmlasāraḥ śaravedhī ca vedhakaḥ //Kontext
ÅK, 2, 1, 347.1
  nīlaśca bhedano bhedī rājāmlaścāmlabhedanaḥ /Kontext
ÅK, 2, 1, 347.1
  nīlaśca bhedano bhedī rājāmlaścāmlabhedanaḥ /Kontext
ÅK, 2, 1, 347.2
  amlāṅkuśo raktasāraḥ phalāmlaścāmlanāyakaḥ //Kontext
ÅK, 2, 1, 348.2
  sahasravedhī vīrāmlo gulmaketur śaṅkhamāṃsādidrāvī syad dvidhā caivāmlavetasaḥ //Kontext
ÅK, 2, 1, 350.1
  kācas tuṣārasāraśca rasakhoṭamalāpahaḥ /Kontext
ÅK, 2, 1, 350.2
  śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā //Kontext
ÅK, 2, 1, 350.2
  śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā //Kontext
ÅK, 2, 1, 351.1
  piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam /Kontext
ÅK, 2, 1, 351.2
  kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā //Kontext
ÅK, 2, 1, 353.1
  kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā /Kontext
ÅK, 2, 1, 353.1
  kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā /Kontext
ÅK, 2, 1, 355.1
  śudhyate ṭaṅkaṇaṃ gairī kaṅkuṣṭhaṃ ca varāṭikā /Kontext
ÅK, 2, 1, 355.2
  śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine //Kontext
ÅK, 2, 1, 356.2
  mardayedāyase pātre dinaikaṃ tacca śudhyati //Kontext
ÅK, 2, 1, 357.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
ÅK, 2, 1, 358.2
  śigruḥ kośātakī vandhyā kākamācī ca vālukā //Kontext
ÅK, 2, 1, 359.2
  bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ //Kontext
ÅK, 2, 1, 360.2
  sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam //Kontext
ÅK, 2, 1, 361.1
  tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ /Kontext