Fundstellen

KaiNigh, 2, 2.2
  jāmbūnadaṃ bhūriniṣkaṃ jātarūpaṃ ca mairikam //Kontext
KaiNigh, 2, 14.2
  vartalohaṃ vaṭṭalohaṃ pañcalohaṃ ca nīlikā //Kontext
KaiNigh, 2, 19.1
  yogeṣṭaṃ yavaneṣṭaṃ ca viśiṣṭaṃ dhātuśodhanam /Kontext
KaiNigh, 2, 23.1
  śastrakuṇṭhaṃ cāśmasāro rakṣaṇaṃ samayāntakam /Kontext
KaiNigh, 2, 29.1
  pāradaḥ kṛmikuṣṭhaghnaḥ cakṣuṣyaśca rasāyanam /Kontext
KaiNigh, 2, 29.2
  abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam //Kontext
KaiNigh, 2, 38.2
  mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //Kontext
KaiNigh, 2, 40.1
  tāpīkirātacīneṣu yavaneṣu ca nirmitaḥ /Kontext
KaiNigh, 2, 42.1
  kramāt tiktoṣaṇaścaiva madhuratve'pi lekhanaḥ /Kontext
KaiNigh, 2, 47.1
  vaṅgāri svarṇābhaṃ ca viḍālakam /Kontext
KaiNigh, 2, 52.2
  tutthaṃ karparikātuttham amṛtāsaṅgameva ca //Kontext
KaiNigh, 2, 53.2
  mayūragrīvakaṃ cānyat kharparaṃ karparī tathā //Kontext
KaiNigh, 2, 56.1
  āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet /Kontext
KaiNigh, 2, 56.2
  apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam //Kontext
KaiNigh, 2, 58.2
  dvitīyaṃ puṣpakāśīśaṃ lomaśaṃ ca malīmasam //Kontext
KaiNigh, 2, 68.1
  sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam /Kontext
KaiNigh, 2, 77.1
  parīti rītijaṃ puṣpaṃ puṣpaketuśca pauṣpakam /Kontext
KaiNigh, 2, 78.1
  mṛtsā mṛtsnāmṛtāsaṅgā jitākāśī ca mṛttikā /Kontext
KaiNigh, 2, 78.2
  surāṣṭrajā ca saurāṣṭrī mṛtpraśasyā mṛtālakam //Kontext
KaiNigh, 2, 83.1
  rasagandhaṃ ca gomataṃ nālikaṃ balam /Kontext
KaiNigh, 2, 86.1
  maṅgalyā gautamī gaurī bhogyā rucyā ca pācanī /Kontext
KaiNigh, 2, 90.2
  śaṃkhaścāśvakhuraḥ śuktiḥ śilpī nāgahanur hanuḥ //Kontext
KaiNigh, 2, 91.1
  badarīchadanaṃ kāśī cānyā haṭṭavilāsinī /Kontext
KaiNigh, 2, 95.1
  romakaṃ pāṃśujaṃ ceti lavaṇāṣṭakamucyate /Kontext
KaiNigh, 2, 99.1
  śilātmakaṃ maṇimanthaṃ dhauteyaṃ ca paṭūttamam /Kontext
KaiNigh, 2, 101.1
  saugandhikaṃ ca jaraṇam akṣam anyad agandhikam /Kontext
KaiNigh, 2, 103.1
  kṛṣṇaṃ ca kṛṣṇalavaṇaṃ mecakaṃ tilakaṃ tathā /Kontext
KaiNigh, 2, 105.2
  dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca //Kontext
KaiNigh, 2, 108.1
  nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca /Kontext
KaiNigh, 2, 112.2
  vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //Kontext
KaiNigh, 2, 119.1
  śūkapākaḥ śūkajaśca yavajo yavaśūkajaḥ /Kontext
KaiNigh, 2, 124.2
  vīryoṣṇā lavaṇāstīkṣṇāḥ kledinaśca vidāhinaḥ //Kontext
KaiNigh, 2, 134.1
  susvaro dīrghanādaśca dhavalaḥ śrīvibhūṣaṇaḥ /Kontext
KaiNigh, 2, 136.1
  carācarā varāṭāśca kapardā jalaśuktayaḥ /Kontext
KaiNigh, 2, 136.2
  muktāsphoṭo 'bdhimaṇḍūkī śuktiśca maṇimandiraḥ //Kontext
KaiNigh, 2, 139.1
  sūcīmukhaṃ ca kuliśaṃ gomedaḥ pītaraktakam /Kontext
KaiNigh, 2, 140.1
  pravālaṃ vahnikāgraṃ ca vidrumaṃ raktavarṇakam /Kontext
KaiNigh, 2, 147.2
  nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ //Kontext
KaiNigh, 2, 148.2
  anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ //Kontext