References

MPālNigh, 4, 2.2
  cāmīkaraṃ śātakumbhaṃ tapanīyaṃ ca rukmakam /Context
MPālNigh, 4, 2.3
  jāmbūnadaṃ hiraṇyaṃ ca svaralaṃ jātarūpakam //Context
MPālNigh, 4, 6.1
  lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /Context
MPālNigh, 4, 6.1
  lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /Context
MPālNigh, 4, 10.2
  vartalohaṃ trilohaṃ ca rājarītirmaheśvarī /Context
MPālNigh, 4, 12.1
  jasadaṃ raṅkasadṛśaṃ ditihetuśca tanmatam /Context
MPālNigh, 4, 12.3
  cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //Context
MPālNigh, 4, 13.2
  javaneṣṭaṃ ca bhujagaṃ visṛṣṭaṃ kṛṣṇakaṃ viduḥ /Context
MPālNigh, 4, 18.1
  rasendraśceti vikhyāto rasaloho mahārasaḥ /Context
MPālNigh, 4, 20.1
  gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam /Context
MPālNigh, 4, 20.2
  kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //Context
MPālNigh, 4, 20.2
  kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam //Context
MPālNigh, 4, 27.3
  kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān //Context
MPālNigh, 4, 28.1
  gairikaṃ raktapāṣāṇaṃ girimṛcca gavedhukam /Context
MPālNigh, 4, 29.2
  cakṣuṣyamanyattadvacca viśeṣādvāntināśanam //Context
MPālNigh, 4, 30.2
  mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam //Context
MPālNigh, 4, 30.2
  mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam //Context
MPālNigh, 4, 39.1
  rasāñjanaṃ rasodbhūtaṃ tārkṣyaṃ śailaṃ ca tārkṣyajam /Context
MPālNigh, 4, 44.2
  sugandhi nālikā piṇḍaṃ rasagandhaṃ ca taddvidhā //Context
MPālNigh, 4, 50.1
  mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam /Context
MPālNigh, 4, 63.2
  kapardāḥ kṣullakā jñeyā varāṭāśca varāṭikā /Context