Fundstellen

BhPr, 1, 8, 127.2
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //Kontext
BhPr, 1, 8, 128.2
  svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat //Kontext
BhPr, 1, 8, 128.2
  svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat //Kontext
BhPr, 1, 8, 129.1
  patrākhyaṃ tālakaṃ vidyādguṇāḍhyaṃ tadrasāyanam /Kontext
BhPr, 1, 8, 191.1
  sinduvārasadṛkpatro vatsanābhyākṛtis tathā /Kontext
BhPr, 1, 8, 198.1
  gostanābhaphalo gucchastālapatracchadastathā /Kontext
BhPr, 2, 3, 3.1
  pattalīkṛtapatrāṇi hemno vahnau pratāpayet /Kontext
BhPr, 2, 3, 11.2
  kajjalīṃ hemapatrāṇi lepayetsamayā tayā //Kontext
BhPr, 2, 3, 45.1
  pattalīkṛtapatrāṇi tārasyāgnau pratāpayet /Kontext
BhPr, 2, 3, 46.2
  evaṃ rajatapatrāṇāṃ viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 48.2
  tena bhāgatrayaṃ tārapatrāṇi parilepayet //Kontext
BhPr, 2, 3, 51.1
  tālakasya prakāreṇa tārapatrāṇi buddhimān /Kontext
BhPr, 2, 3, 55.1
  pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet /Kontext
BhPr, 2, 3, 56.2
  evaṃ tāmrasya patrāṇāṃ viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 59.1
  sūkṣmāṇi tāmrapattrāṇi kṛtvā saṃsvedayedbudhaḥ /Kontext
BhPr, 2, 3, 60.2
  tata uddhṛtya patrāṇi lepayeddviguṇena ca //Kontext
BhPr, 2, 3, 90.1
  pattalīkṛtapatrāṇi lohasyāgnau pratāpayet /Kontext
BhPr, 2, 3, 91.2
  evaṃ lauhasya patrāṇāṃ viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 98.1
  gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ /Kontext
BhPr, 2, 3, 120.1
  pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet /Kontext
BhPr, 2, 3, 122.2
  samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ //Kontext
BhPr, 2, 3, 202.1
  nimbūrasanimbapatrarasair vā yāmamātrakam /Kontext
BhPr, 2, 3, 210.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /Kontext
BhPr, 2, 3, 212.1
  veṣṭayed arkapatraiśca samyaggajapuṭe pacet /Kontext
BhPr, 2, 3, 250.1
  sindhuvārasadṛkpatro vatsanābhyākṛtistathā /Kontext