Fundstellen

BhPr, 1, 8, 20.2
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Kontext
BhPr, 1, 8, 47.1
  ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam /Kontext
BhPr, 1, 8, 81.2
  mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām //Kontext
BhPr, 1, 8, 111.3
  hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //Kontext
BhPr, 1, 8, 131.2
  vitarati kaphavātau kuṣṭharogaṃ vidadhyādidamaśitamaśuddhaṃ māritaṃ cāpyasamyak //Kontext
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Kontext
BhPr, 1, 8, 142.1
  sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān /Kontext
BhPr, 1, 8, 152.2
  vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut /Kontext
BhPr, 1, 8, 202.2
  āgneyaṃ vātakaphahṛdyogavāhi madāvaham //Kontext
BhPr, 2, 3, 52.2
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Kontext
BhPr, 2, 3, 72.2
  kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca //Kontext
BhPr, 2, 3, 208.2
  hanti kuṣṭhakṣayaplīhakaphavātān rasāyanaḥ //Kontext
BhPr, 2, 3, 253.2
  āgneyaṃ vātakaphahṛdyogavāhi madāvaham //Kontext
BhPr, 2, 3, 254.2
  yogavāhi paraṃ vātaśleṣmajitsannipātahṛt //Kontext