Fundstellen

ÅK, 1, 25, 25.2
  ekatrāvartitāste tu candrārkamiti kathyate //Kontext
ÅK, 1, 25, 33.1
  mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate /Kontext
ÅK, 1, 25, 35.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
ÅK, 1, 25, 80.1
  dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate /Kontext
ÅK, 1, 26, 1.1
  raso niyantryate yena yantraṃ taditi kathyate /Kontext
ÅK, 1, 26, 158.1
  tayā yā vihitā mūṣā yogamūṣeti kathyate /Kontext
ÅK, 1, 26, 223.1
  ruddhvā garuṇḍapacanaṃ puṭaṃ taditi kathyate /Kontext
ÅK, 2, 1, 141.1
  utpattyādi ghanasyādau kathitaṃ tadrasāyane /Kontext
ÅK, 2, 1, 261.1
  viṣasyādau kathitaṃ hi rasāyanam //Kontext