Fundstellen

RArṇ, 10, 49.1
  saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /Kontext
RArṇ, 10, 49.2
  pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ //Kontext
RArṇ, 11, 21.2
  niṣecayecchataṃ vāraṃ na rasāyanakarmaṇi //Kontext
RArṇ, 11, 35.2
  navavāraṃ tato devi lohapātre tu jārayet //Kontext
RArṇ, 11, 38.1
  somavallīrasenaiva saptavāraṃ ca dāpayet /Kontext
RArṇ, 11, 166.2
  āvartyāvartya bhujagaṃ sapta vārān niṣecayet //Kontext
RArṇ, 11, 176.3
  evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //Kontext
RArṇ, 11, 182.1
  bhāvayedviṃśatiṃ vārān yavaciñcārasena tu /Kontext
RArṇ, 12, 8.2
  bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //Kontext
RArṇ, 12, 13.1
  niśācararase bhāvyaṃ saptavāraṃ tu tālakam /Kontext
RArṇ, 12, 24.1
  niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /Kontext
RArṇ, 12, 45.1
  tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /Kontext
RArṇ, 12, 47.1
  narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /Kontext
RArṇ, 12, 50.1
  narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /Kontext
RArṇ, 12, 55.2
  daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //Kontext
RArṇ, 12, 118.1
  kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane /Kontext
RArṇ, 12, 139.2
  ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati //Kontext
RArṇ, 12, 158.1
  ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /Kontext
RArṇ, 12, 223.4
  viṣatoyena medhāvī saptavārāṃśca bhāvayet //Kontext
RArṇ, 12, 225.1
  mūṣākhye veṇuyantre ca trivāramapi bhāvayet /Kontext
RArṇ, 12, 231.2
  niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //Kontext
RArṇ, 12, 248.2
  mardayettena toyena saptavāraṃ tu svedayet //Kontext
RArṇ, 12, 272.1
  dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /Kontext
RArṇ, 14, 49.2
  rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam //Kontext
RArṇ, 14, 64.2
  rañjayet saptavārāṇi bhavet kuṅkumasaṃnibham //Kontext
RArṇ, 14, 157.2
  anena kramayogeṇa saptavārāṃśca dāpayet /Kontext
RArṇ, 15, 84.2
  bhāvayecchatavārāṃstu jīvabhasma tu gacchati //Kontext
RArṇ, 15, 86.2
  sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //Kontext
RArṇ, 15, 90.1
  bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /Kontext
RArṇ, 15, 92.2
  bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //Kontext
RArṇ, 15, 162.1
  samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /Kontext
RArṇ, 15, 162.1
  samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /Kontext
RArṇ, 16, 33.2
  rañjayet trīṇi vārāṇi śobhanaṃ hema jāyate //Kontext
RArṇ, 16, 43.2
  tenaiva rañjayettāraṃ saptavāraṃ punaḥ punaḥ //Kontext
RArṇ, 16, 44.1
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ /Kontext
RArṇ, 16, 49.1
  rañjayet trīṇi vārāṇi jāyate hema śobhanam /Kontext
RArṇ, 16, 49.2
  tenaiva rañjayeddhema saptavāraṃ punaḥ punaḥ //Kontext
RArṇ, 16, 51.2
  rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate /Kontext
RArṇ, 16, 51.3
  tenaiva rañjayeddhema saptavārāṇi pārvati //Kontext
RArṇ, 16, 57.1
  anena kramayogeṇa caturvāraṃ tu rañjayet /Kontext
RArṇ, 16, 64.2
  krameṇa veṣṭitaṃ dhmātaṃ śatavārāṇi vedhayet //Kontext
RArṇ, 16, 68.2
  punarapi śatavārānevameva krameṇa bhavati ca rasarājaḥ koṭivedhī krameṇa //Kontext
RArṇ, 16, 76.1
  anena kramayogeṇa trīṇi vārāṇi kārayet /Kontext
RArṇ, 16, 102.2
  mardanaṃ svedanaṃ kuryāttrivārānevameva ca //Kontext
RArṇ, 16, 106.2
  anenaiva prakāreṇa saptavāraṃ tu kārayet //Kontext
RArṇ, 17, 34.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 35.2
  trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet //Kontext
RArṇ, 17, 43.2
  evaṃ vāratrayeṇaiva rañjayettāramuttamam //Kontext
RArṇ, 17, 57.2
  kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //Kontext
RArṇ, 17, 61.1
  dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ /Kontext
RArṇ, 17, 71.2
  rañjayet trīṇi vārāṇi jāyate hema śobhanam //Kontext
RArṇ, 17, 78.1
  śākapattrarasenaiva saptavāraṃ niṣecayet /Kontext
RArṇ, 17, 80.0
  evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //Kontext
RArṇ, 17, 82.2
  bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt //Kontext
RArṇ, 17, 84.2
  secanācchatavāreṇa nāgaṃ rañjayati priye //Kontext
RArṇ, 17, 85.2
  bhāvayet saptavārāṃśca cāmīkararasena tu //Kontext
RArṇ, 17, 90.1
  śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /Kontext
RArṇ, 17, 94.1
  tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet /Kontext
RArṇ, 17, 104.2
  ekaviṃśativārāṇi vaṅgaśodhanamuttamam //Kontext
RArṇ, 17, 109.2
  kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet //Kontext
RArṇ, 7, 68.2
  siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //Kontext
RArṇ, 7, 73.2
  śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //Kontext
RArṇ, 7, 74.2
  kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //Kontext
RArṇ, 7, 80.1
  gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /Kontext
RArṇ, 7, 104.2
  tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ //Kontext
RArṇ, 7, 134.1
  gālayenmāhiṣe mūtre ṣaḍvārānsuravandite /Kontext