Fundstellen

RCūM, 10, 16.1
  prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam /Kontext
RCūM, 10, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Kontext
RCūM, 10, 19.2
  ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //Kontext
RCūM, 10, 20.2
  prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //Kontext
RCūM, 10, 23.1
  bharjayetsaptavārāṇi cullīsaṃsthitakharpare /Kontext
RCūM, 10, 23.2
  agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet //Kontext
RCūM, 10, 23.2
  agnivarṇaṃ bhavedyāvad vāraṃ vāraṃ ca cūrṇayet //Kontext
RCūM, 10, 25.1
  puṭedviṃśativārāṇi vārāhena puṭena hi /Kontext
RCūM, 10, 25.2
  punarviṃśativārāṇi triphalotthakaṣāyataḥ //Kontext
RCūM, 10, 27.2
  evaṃ cecchatavārāṇi puṭapākena sādhitam //Kontext
RCūM, 10, 29.2
  puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //Kontext
RCūM, 10, 31.1
  puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Kontext
RCūM, 10, 33.2
  bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //Kontext
RCūM, 10, 34.2
  niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram //Kontext
RCūM, 10, 45.2
  samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ //Kontext
RCūM, 10, 47.1
  mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /Kontext
RCūM, 10, 51.2
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ //Kontext
RCūM, 10, 51.2
  prapuṭeddaśavārāṇi daśavārāṇi gandhakaiḥ //Kontext
RCūM, 10, 57.2
  dvitrivāreṇa śudhyanti rājāvarttādidhātavaḥ //Kontext
RCūM, 10, 115.1
  kharparaḥ parisaṃtaptaḥ saptavāraṃ nimajjitaḥ /Kontext
RCūM, 10, 122.1
  evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret /Kontext
RCūM, 10, 137.1
  saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /Kontext
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Kontext
RCūM, 10, 144.2
  vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim //Kontext
RCūM, 11, 47.1
  balinālipya yatnena trivāraṃ pariśoṣayet /Kontext
RCūM, 11, 113.2
  trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //Kontext
RCūM, 12, 30.1
  vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /Kontext
RCūM, 12, 31.1
  puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Kontext
RCūM, 12, 31.2
  dhmātvā dhmātvā śataṃ vārān kulatthakvāthake kṣipet //Kontext
RCūM, 12, 32.1
  anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ /Kontext
RCūM, 12, 33.2
  aṣṭavāraṃ puṭet samyagviśuṣkair vanakotpalaiḥ //Kontext
RCūM, 12, 34.1
  śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade /Kontext
RCūM, 12, 36.1
  viliptaṃ matkuṇasyāsraiḥ saptavāraṃ viśoṣitam /Kontext
RCūM, 12, 37.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /Kontext
RCūM, 13, 2.2
  puṭedvanagiriṇḍaiśca pañcavārāṇi yatnataḥ //Kontext
RCūM, 13, 8.1
  jīvedvarṣaśataṃ caiva trivārakṛtabhojanaḥ /Kontext
RCūM, 13, 11.1
  puṭed viṃśativārāṇi vidrāvya paṭagālitam /Kontext
RCūM, 13, 25.1
  vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /Kontext
RCūM, 13, 31.2
  puṭedviṃśativārāṇi puṭaiḥ kukkuṭasaṃjñakaiḥ //Kontext
RCūM, 13, 32.2
  saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet //Kontext
RCūM, 13, 37.2
  tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu //Kontext
RCūM, 13, 44.2
  puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //Kontext
RCūM, 13, 44.2
  puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ //Kontext
RCūM, 13, 45.1
  sūryaparṇaiśca dugdhairvā vārāṇāṃ viṃśatiṃ tataḥ /Kontext
RCūM, 13, 48.1
  mardayitvā tu taṃ golaṃ puṭedvārāṇi viṃśatim /Kontext
RCūM, 13, 54.2
  ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim //Kontext
RCūM, 13, 58.2
  puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //Kontext
RCūM, 14, 21.1
  puṭitaṃ daśavāreṇa nirjīvaṃ hema jāyate /Kontext
RCūM, 14, 36.1
  puṭed dvādaśavārāṇi bhasmībhavati rūpyakam /Kontext
RCūM, 14, 37.1
  triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /Kontext
RCūM, 14, 47.1
  dhmātvā sauvīrake kṣepād viśudhyantyaṣṭavārataḥ /Kontext
RCūM, 14, 53.1
  dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /Kontext
RCūM, 14, 53.2
  vinā tāpyaistrivāraṃ ca cakrikāṃ kalpayettataḥ //Kontext
RCūM, 14, 59.1
  balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /Kontext
RCūM, 14, 96.1
  śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /Kontext
RCūM, 14, 100.1
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /Kontext
RCūM, 14, 101.1
  puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu /Kontext
RCūM, 14, 106.1
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RCūM, 14, 112.2
  puṭed viṃśativāreṇa nirutthaṃ jāyate dhruvam //Kontext
RCūM, 14, 117.2
  viṃśatiḥ puṭitaṃ vārānnirutthaṃ bhasma jāyate //Kontext
RCūM, 14, 134.2
  viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ //Kontext
RCūM, 14, 147.2
  drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //Kontext
RCūM, 14, 154.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Kontext
RCūM, 14, 157.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Kontext
RCūM, 14, 166.2
  pañcavāreṇa saṃśuddhiṃ rītirāyāti niścitam //Kontext
RCūM, 14, 205.2
  bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet //Kontext
RCūM, 14, 220.1
  tenāśu recitastriṃśadvārāṇi tadanantaram /Kontext
RCūM, 14, 221.2
  sarvakuṣṭhair vimucyeta vāraiḥ ṣaṭsaptabhiḥ khalu //Kontext
RCūM, 15, 31.1
  svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ /Kontext
RCūM, 15, 32.1
  svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam /Kontext
RCūM, 15, 44.2
  tribhirvāraistyajatyeva girijām ātmakañcukām //Kontext
RCūM, 15, 71.1
  daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /Kontext
RCūM, 15, 71.1
  daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /Kontext
RCūM, 16, 13.2
  dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //Kontext
RCūM, 16, 44.1
  pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /Kontext
RCūM, 16, 46.2
  hinasti sakalān rogān saptavāreṇa rogiṇam //Kontext
RCūM, 16, 61.1
  grāsastu saptamo deyo vāradvitayayogataḥ /Kontext
RCūM, 16, 69.1
  prakarotyekavāreṇa naraṃ sarvāṅgasundaram /Kontext
RCūM, 4, 18.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Kontext
RCūM, 4, 18.2
  śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //Kontext
RCūM, 4, 18.2
  śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //Kontext
RCūM, 4, 19.2
  sarvaṃ nikṣipya mūṣāyāṃ saptavāraṃ dhamed dṛḍham //Kontext
RCūM, 4, 22.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Kontext
RCūM, 4, 23.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Kontext
RCūM, 4, 45.2
  tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //Kontext
RCūM, 4, 48.1
  pacedgajapuṭairenaṃ vārāṇāṃ khalu viṃśatiḥ /Kontext
RCūM, 4, 49.1
  nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet /Kontext