Fundstellen

ÅK, 1, 26, 71.1
  ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ /Kontext
ÅK, 2, 1, 23.2
  gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //Kontext
ÅK, 2, 1, 25.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /Kontext
ÅK, 2, 1, 25.2
  tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //Kontext
ÅK, 2, 1, 26.1
  ādāya matsyapittena saptadhā bhāvyamātape /Kontext
ÅK, 2, 1, 27.1
  bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare /Kontext
ÅK, 2, 1, 35.2
  anena lohapātrasthaṃ bhāvayetpūrvagandhakam //Kontext
ÅK, 2, 1, 55.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe //Kontext
ÅK, 2, 1, 70.2
  bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā //Kontext
ÅK, 2, 1, 81.1
  agastyasya rase bhāvyā saptāhācchodhitā śilā /Kontext
ÅK, 2, 1, 82.1
  gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā /Kontext
ÅK, 2, 1, 82.2
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet //Kontext
ÅK, 2, 1, 87.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Kontext
ÅK, 2, 1, 111.1
  godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /Kontext
ÅK, 2, 1, 113.2
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi //Kontext
ÅK, 2, 1, 115.2
  bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ //Kontext
ÅK, 2, 1, 118.2
  bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā //Kontext
ÅK, 2, 1, 121.2
  snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //Kontext
ÅK, 2, 1, 124.1
  bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /Kontext
ÅK, 2, 1, 128.1
  kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /Kontext
ÅK, 2, 1, 162.2
  peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam //Kontext
ÅK, 2, 1, 190.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
ÅK, 2, 1, 245.1
  rajasvalārajomūtrai rasakaṃ bhāvayeddinam /Kontext
ÅK, 2, 1, 314.2
  gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ //Kontext
ÅK, 2, 1, 354.2
  kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //Kontext
ÅK, 2, 1, 357.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
ÅK, 2, 1, 359.2
  bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ //Kontext
ÅK, 2, 1, 360.2
  sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam //Kontext