RArṇ, 11, 50.1 |
catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ / | Kontext |
RArṇ, 11, 52.1 |
catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhavedrasaḥ / | Kontext |
RArṇ, 11, 172.2 |
catuḥṣaṣṭyādibhāgena jñātvā devi balābalam // | Kontext |
RArṇ, 12, 73.1 |
divyauṣadhī catuḥṣaṣṭiḥ kulamadhye vyavasthitā / | Kontext |
RArṇ, 12, 199.2 |
catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam // | Kontext |
RArṇ, 13, 8.2 |
syāccatuḥṣaṣṭimūlebhyaḥ kiṃcinmūlena bandhanam // | Kontext |
RArṇ, 14, 142.2 |
catuḥṣaṣṭyaṃśakenedaṃ śuddhatāraṃ ca rañjayet // | Kontext |
RArṇ, 15, 42.2 |
mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet / | Kontext |
RArṇ, 16, 67.2 |
tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt // | Kontext |