Fundstellen

RājNigh, 13, 19.2
  kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //Kontext
RājNigh, 13, 42.2
  paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut //Kontext
RājNigh, 13, 45.2
  pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam //Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext
RājNigh, 13, 119.2
  kṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ //Kontext
RājNigh, 13, 122.2
  gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut //Kontext
RājNigh, 13, 125.1
  kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /Kontext
RājNigh, 13, 125.2
  gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ //Kontext
RājNigh, 13, 127.2
  śūlapraśamanī rucyā madhurā dīpanī parā //Kontext
RājNigh, 13, 129.1
  jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /Kontext
RājNigh, 13, 133.2
  pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ //Kontext
RājNigh, 13, 138.2
  kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt //Kontext
RājNigh, 13, 216.2
  tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //Kontext