Fundstellen

RRS, 11, 130.2
  kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā /Kontext
RRS, 11, 132.1
  udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam /Kontext
RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Kontext
RRS, 2, 10.2
  tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //Kontext
RRS, 2, 53.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Kontext
RRS, 2, 60.1
  dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /Kontext
RRS, 2, 135.1
  gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /Kontext
RRS, 3, 16.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Kontext
RRS, 4, 22.1
  kapilaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ ca lāghavam /Kontext
RRS, 4, 22.2
  cipiṭaṃ vikaṭaṃ kṛṣṇaṃ rūkṣaṃ tārkṣyaṃ na śasyate //Kontext
RRS, 5, 26.1
  dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu /Kontext
RRS, 5, 43.1
  sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /Kontext
RRS, 5, 43.2
  kṣālitaṃ ca punaḥ kṛṣṇam etanmlecchakatāmrakam //Kontext
RRS, 5, 45.1
  pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /Kontext
RRS, 5, 71.0
  yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam //Kontext
RRS, 5, 77.1
  kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram /Kontext
RRS, 5, 80.1
  nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /Kontext
RRS, 5, 84.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /Kontext
RRS, 5, 85.1
  sparśavedhi bhavetpītaṃ kṛṣṇaṃ śreṣṭhaṃ rasāyane /Kontext
RRS, 5, 170.1
  drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /Kontext
RRS, 5, 170.2
  pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Kontext
RRS, 5, 192.0
  evaṃ yā jāyate kṛṣṇā kākatuṇḍīti sā matā //Kontext
RRS, 5, 202.2
  chāgena kṛṣṇavarṇena mattena taruṇena ca //Kontext
RRS, 7, 29.2
  kṛṣṇarekhākaro vaidyo dagdhahastaḥ sa ucyate //Kontext
RRS, 7, 31.1
  baliṣṭhāḥ satyavantaśca raktākṣāḥ kṛṣṇavigrahāḥ /Kontext
RRS, 8, 41.2
  kṛṣṇaṃ drutadrāvaṃ varanāgaṃ taducyate //Kontext
RRS, 8, 49.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext