Fundstellen

RMañj, 1, 5.1
  harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /Kontext
RMañj, 1, 9.2
  sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā //Kontext
RMañj, 2, 14.2
  puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt //Kontext
RMañj, 2, 39.1
  dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /Kontext
RMañj, 2, 53.1
  ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /Kontext
RMañj, 2, 53.1
  ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /Kontext
RMañj, 3, 22.2
  rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //Kontext
RMañj, 3, 65.2
  kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi //Kontext
RMañj, 5, 46.1
  yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat /Kontext
RMañj, 5, 65.1
  kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /Kontext
RMañj, 6, 35.1
  ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /Kontext
RMañj, 6, 136.2
  pathyaṃ madhurapākitvānna ca pittaprakopanam //Kontext