Fundstellen

RArṇ, 10, 13.2
  malago malarūpeṇa sadhūmo dhūmago bhavet //Kontext
RArṇ, 11, 51.2
  grāso rasasya dātavyaḥ sasattvasyābhrakasya ca //Kontext
RArṇ, 11, 75.2
  sakampaśca vikampaśca pañcāvasthā rasasya tu //Kontext
RArṇ, 12, 59.1
  sabījā cauṣadhī grāhyā kācid gulmalatā priye /Kontext
RArṇ, 12, 162.3
  sabījaṃ sūtakopetam andhamūṣāniveśitam /Kontext
RArṇ, 12, 223.3
  sabījaṃ sūtakaṃ caiva viṣatoyena marditam /Kontext
RArṇ, 13, 5.1
  sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /Kontext
RArṇ, 13, 17.3
  soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //Kontext
RArṇ, 14, 146.1
  sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam /Kontext
RArṇ, 14, 159.1
  bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /Kontext
RArṇ, 14, 173.2
  sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //Kontext
RArṇ, 15, 11.1
  kāntaṃ rūpyaṃ sakanakaṃ pāradaṃ caiva yojayet /Kontext
RArṇ, 15, 63.2
  sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /Kontext
RArṇ, 15, 141.1
  snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /Kontext
RArṇ, 15, 158.1
  srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam /Kontext
RArṇ, 15, 181.2
  sāmudraṃ sāmbaraṃ caiva lavaṇaṃ nigalottamaḥ //Kontext
RArṇ, 16, 25.2
  sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ //Kontext
RArṇ, 16, 40.2
  saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //Kontext
RArṇ, 17, 25.2
  bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //Kontext
RArṇ, 17, 93.2
  iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet //Kontext
RArṇ, 17, 133.2
  saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //Kontext
RArṇ, 4, 55.1
  śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /Kontext
RArṇ, 6, 103.1
  karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam /Kontext
RArṇ, 6, 136.2
  māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ /Kontext
RArṇ, 6, 137.1
  ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram /Kontext
RArṇ, 7, 101.1
  sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam /Kontext
RArṇ, 7, 102.2
  sabhasmalavaṇā hema śodhayet puṭapākataḥ //Kontext
RArṇ, 8, 52.1
  śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam /Kontext
RArṇ, 8, 56.1
  sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /Kontext