References

ÅK, 1, 25, 59.2
  yojayitvādyakalkena yathāpūrvaṃ vimardayet //Context
ÅK, 1, 25, 60.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //Context
ÅK, 2, 1, 63.1
  tena kalkena liptvāntaśchidramūṣāṃ nirodhayet /Context
ÅK, 2, 1, 109.2
  punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase //Context
ÅK, 2, 1, 134.2
  yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam //Context
BhPr, 2, 3, 12.1
  kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /Context
BhPr, 2, 3, 17.1
  tatastu galite hemni kalko'yaṃ dīyate samaḥ /Context
BhPr, 2, 3, 17.2
  punardhamedatitarāṃ yathā kalko vilīyate /Context
BhPr, 2, 3, 17.3
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Context
BhPr, 2, 3, 62.1
  tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /Context
BhPr, 2, 3, 152.0
  pralimpettena kalkena vastramaṅgulamātrakam //Context
RArṇ, 10, 18.1
  mathyamānasya kalkena sambhaveddhi gatitrayam /Context
RArṇ, 11, 39.2
  kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam //Context
RArṇ, 11, 78.1
  bālastu pattralepena kalkayogena yauvanaḥ /Context
RArṇ, 11, 100.1
  mahājāraṇamityuktaṃ kalkaṃ kuryādvicakṣaṇaḥ /Context
RArṇ, 11, 178.3
  kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet //Context
RArṇ, 11, 182.2
  tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /Context
RArṇ, 11, 184.1
  kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam /Context
RArṇ, 11, 189.1
  punarnavāmeṣaśṛṅgīsarpākṣīkalkasaṃyutam /Context
RArṇ, 11, 197.2
  sahadevīvahniśikhākalkena kramate rasaḥ //Context
RArṇ, 12, 92.3
  karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //Context
RArṇ, 12, 131.1
  kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /Context
RArṇ, 12, 231.1
  etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /Context
RArṇ, 12, 330.1
  triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ /Context
RArṇ, 12, 365.2
  ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //Context
RArṇ, 12, 365.2
  ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //Context
RArṇ, 14, 3.2
  dvipadī rajasāmardya yāvattat kalkatāṃ gatam //Context
RArṇ, 15, 67.2
  palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //Context
RArṇ, 15, 164.1
  khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ /Context
RArṇ, 15, 166.1
  piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /Context
RArṇ, 15, 187.2
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //Context
RArṇ, 15, 190.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 192.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 194.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 196.1
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /Context
RArṇ, 16, 4.1
  kalkenānena saṃchannamāroṭarasasaṃyutam /Context
RArṇ, 16, 56.2
  mākṣikakalkabhāgaikaṃ catvāro golakasya ca /Context
RArṇ, 16, 62.1
  pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ /Context
RArṇ, 16, 70.1
  palaikanāgapatrāṇi tena kalkena lepayet /Context
RArṇ, 16, 77.2
  kalkavedhamato vakṣye sukhasādhyaṃ sureśvari //Context
RArṇ, 16, 82.1
  tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /Context
RArṇ, 16, 92.1
  svedayedāranālena mardayet pūrvakalkavat /Context
RArṇ, 17, 49.2
  anena siddhakalkena tārāriṣṭaṃ tu yojayet //Context
RArṇ, 17, 50.1
  prathame samakalkena dvitīye tu tadardhakam /Context
RArṇ, 17, 69.2
  indragopasamaṃ kalkaṃ puṭayogena jārayet //Context
RArṇ, 17, 70.1
  tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /Context
RArṇ, 17, 71.1
  prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /Context
RArṇ, 17, 73.1
  tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /Context
RArṇ, 17, 139.1
  nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ /Context
RArṇ, 17, 141.1
  sāmudradhātukalkena lepayitvā vicakṣaṇaḥ /Context
RArṇ, 6, 36.1
  kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /Context
RArṇ, 6, 38.2
  lepayettena kalkena kāṃsyapātre nidhāpayet /Context
RArṇ, 6, 88.1
  anena siddhakalkena mūṣālepaṃ tu kārayet /Context
RArṇ, 6, 93.2
  tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //Context
RArṇ, 6, 94.2
  kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //Context
RArṇ, 6, 100.1
  anena siddhakalkena veṣṭitaṃ bṛhatīphale /Context
RArṇ, 6, 134.2
  vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam //Context
RArṇ, 7, 128.2
  tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //Context
RArṇ, 8, 20.2
  ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ /Context
RArṇ, 8, 38.1
  khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /Context
RCint, 3, 14.2
  dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /Context
RCint, 3, 159.2
  no previewContext
RCint, 3, 165.1
  jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam /Context
RCint, 3, 166.1
  tridinaṃ pācayeccullyāṃ kalko deyaḥ punaḥ punaḥ /Context
RCint, 8, 63.1
  pattūramūlakalkena svarasena dahettataḥ /Context
RCint, 8, 198.2
  ākte dhmāpitatāmre nirguṇḍīkalkakāñjike magne //Context
RCint, 8, 201.2
  utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau //Context
RCūM, 12, 39.2
  kṛtakalkena saṃlipya puṭed viṃśativārakam //Context
RCūM, 13, 46.1
  vartayitvā tu taṃ golaṃ kalkenānena lepayet /Context
RCūM, 13, 65.1
  kāntakalkena vaidūryaṃ saha gandhena māritam /Context
RCūM, 14, 74.3
  liptapādāṃśasūtāni tasmin kalke nigūhayet //Context
RCūM, 14, 93.1
  pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Context
RCūM, 14, 109.2
  vilipya sakalaṃ lohaṃ matsyākṣīkalkagopitam //Context
RCūM, 14, 224.2
  kāñjikena tatastena kalkena parimardayet //Context
RCūM, 4, 61.2
  yojayitvātha kalkena yathāpūrvaṃ vimardayet //Context
RCūM, 4, 62.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet //Context
RCūM, 4, 74.2
  pataṃgikalkato jātā lohe tāratvahematā //Context
RHT, 12, 12.2
  pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //Context
RHT, 16, 5.2
  karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena //Context
RHT, 18, 7.1
  tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena /Context
RHT, 18, 43.2
  krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ //Context
RHT, 18, 44.2
  kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi //Context
RKDh, 1, 1, 60.2
  cullyām āropayet pātraṃ gambhīraṃ kalkapūritam /Context
RKDh, 1, 1, 61.2
  kalko mūrchanamāraṇabandhanauṣadhījanitaḥ //Context
RKDh, 1, 1, 63.2
  etadapi kalkasattvapātanārthameva /Context
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Context
RKDh, 1, 1, 71.5
  sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam /Context
RKDh, 1, 1, 178.1
  śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā /Context
RKDh, 1, 1, 240.2
  piṣṭakāveṣṭanaṃ kṛtvā kalkenānena sundari //Context
RMañj, 2, 42.1
  kalkādiveṣṭitaṃ kṛtvā upadaṃśake /Context
RMañj, 5, 33.1
  cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham /Context
RMañj, 6, 48.1
  mardayettena kalkena tāmrapātrodaraṃ lipet /Context
RPSudh, 1, 51.1
  lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām /Context
RPSudh, 1, 106.2
  jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //Context
RPSudh, 1, 107.1
  kalkenānena sahitaṃ sūtakaṃ ca vimardayet /Context
RPSudh, 1, 125.2
  rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet //Context
RPSudh, 1, 127.1
  bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset /Context
RPSudh, 1, 136.1
  kalkametad hi madhye sūtaṃ nidhāpayet /Context
RPSudh, 1, 144.3
  kalkena lepitānyeva dhmāpayed andhamūṣayā //Context
RPSudh, 2, 19.2
  arkamūlabhavenaiva kalkena parilepitā //Context
RPSudh, 3, 48.1
  vākucībījakalkena kaṇḍūpāme vināśayet /Context
RPSudh, 4, 9.1
  patrāṇi lepayettena kalkenātha prayatnataḥ /Context
RPSudh, 4, 49.1
  kalkamadhye viniḥkṣipya dinasaptakameva hi /Context
RRÅ, R.kh., 2, 38.2
  dinaikaṃ tena kalkena vastre liptvā ca vartikām //Context
RRÅ, R.kh., 2, 45.1
  śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca /Context
RRÅ, R.kh., 8, 13.2
  nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt //Context
RRÅ, R.kh., 8, 92.2
  kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet //Context
RRÅ, R.kh., 9, 3.2
  svāduryato bhavennimbakalko rātriniveśitaḥ //Context
RRÅ, R.kh., 9, 61.2
  kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //Context
RRÅ, V.kh., 10, 2.2
  sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //Context
RRÅ, V.kh., 10, 73.1
  etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet /Context
RRÅ, V.kh., 11, 10.1
  tatkalkena limped vastre yāvad aṅgulamātrakam /Context
RRÅ, V.kh., 13, 48.2
  tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet //Context
RRÅ, V.kh., 13, 59.2
  yāmametena kalkena lepyā vārtākamūṣikā //Context
RRÅ, V.kh., 15, 26.2
  viṃśavāraṃ prayatnena tena kalkena lepayet //Context
RRÅ, V.kh., 15, 28.2
  peṣayenmātuluṃgāmlaistena kalkena lepayet //Context
RRÅ, V.kh., 17, 5.2
  anena kṣārakalkena pūrvapatrāṇi lepayet //Context
RRÅ, V.kh., 17, 8.1
  kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /Context
RRÅ, V.kh., 17, 8.1
  kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /Context
RRÅ, V.kh., 18, 163.1
  athavā vajrabījaṃ ca pūrvakalkena lepitam /Context
RRÅ, V.kh., 18, 164.1
  talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /Context
RRÅ, V.kh., 20, 15.2
  ekavīrākandakalkairvajramūṣāṃ pralepayet /Context
RRÅ, V.kh., 20, 17.1
  kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet /Context
RRÅ, V.kh., 20, 28.2
  vajramūṣodare cātha tena kalkena lepya vai //Context
RRÅ, V.kh., 20, 64.1
  śuddhāni tāmrapatrāṇi tena kalkena lepayet /Context
RRÅ, V.kh., 20, 78.2
  kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet //Context
RRÅ, V.kh., 20, 93.2
  piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet //Context
RRÅ, V.kh., 20, 128.1
  tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /Context
RRÅ, V.kh., 3, 86.2
  punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale //Context
RRÅ, V.kh., 3, 95.1
  etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /Context
RRÅ, V.kh., 3, 96.2
  dolāyantre sāranāle pūrvakalkayute pacet /Context
RRÅ, V.kh., 3, 107.1
  bhāvayedātape tīvre tatkalkena vilepya ca /Context
RRÅ, V.kh., 4, 27.1
  ācchādya tena kalkena śarāveṇa nirudhya ca /Context
RRÅ, V.kh., 4, 42.1
  tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /Context
RRÅ, V.kh., 4, 83.2
  prathamaṃ samakalkena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 4, 84.1
  ardhakalkena lepyātha pādakalkena vā punaḥ /Context
RRÅ, V.kh., 4, 84.1
  ardhakalkena lepyātha pādakalkena vā punaḥ /Context
RRÅ, V.kh., 4, 94.2
  mardayettulyatulyāṃśaṃ tena kalkena sādhayet //Context
RRÅ, V.kh., 4, 96.2
  tatastasyaiva patrāṇi tena kalkena lepayet //Context
RRÅ, V.kh., 4, 99.2
  āvartya ḍhālayettasmiṃstena kalkena bhāvitam //Context
RRÅ, V.kh., 4, 125.2
  pūrvakalkena ruddhvātha puṭaṃ dattvā samuddharet //Context
RRÅ, V.kh., 4, 148.2
  prathamaṃ samakalkena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 4, 149.1
  ardhakalkena lepyo'tha pādakalkena vai punaḥ /Context
RRÅ, V.kh., 4, 149.1
  ardhakalkena lepyo'tha pādakalkena vai punaḥ /Context
RRÅ, V.kh., 5, 5.1
  sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet /Context
RRÅ, V.kh., 5, 25.2
  asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam //Context
RRÅ, V.kh., 5, 26.2
  pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ //Context
RRÅ, V.kh., 6, 19.1
  peṣayettena kalkena nāgacūrṇaṃ vimardayet /Context
RRÅ, V.kh., 6, 34.1
  vidhāya lepakalkena tato mūṣāṃ nirudhya ca /Context
RRÅ, V.kh., 6, 51.1
  pūrvatāmrasya patrāṇi kalkenānena lepayet /Context
RRÅ, V.kh., 6, 77.2
  sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam //Context
RRÅ, V.kh., 6, 119.2
  piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //Context
RRÅ, V.kh., 6, 121.1
  kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /Context
RRÅ, V.kh., 6, 122.1
  aṣṭamāṃśaṃ punardattvā pūrvakalkaṃ ca mardayet /Context
RRÅ, V.kh., 6, 123.1
  kārpāsapatrakalkena ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 7, 20.2
  samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet //Context
RRÅ, V.kh., 7, 30.1
  jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam /Context
RRÅ, V.kh., 7, 31.1
  tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 7, 36.1
  mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /Context
RRÅ, V.kh., 7, 67.2
  samena pūrvakalkena ruddhvā tadvatpuṭe pacet //Context
RRÅ, V.kh., 7, 75.1
  tridinaṃ mātuluṅgāmlair etatkalkena lepayet /Context
RRÅ, V.kh., 8, 10.1
  lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 8, 13.2
  pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet //Context
RRÅ, V.kh., 8, 14.1
  evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam /Context
RRÅ, V.kh., 8, 28.1
  tena kalkena vaṅgasya patrāṇi parilepayet /Context
RRÅ, V.kh., 8, 90.2
  piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet //Context
RRÅ, V.kh., 9, 6.3
  tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam //Context
RRÅ, V.kh., 9, 10.2
  taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet //Context
RRÅ, V.kh., 9, 76.1
  pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /Context
RRÅ, V.kh., 9, 77.1
  tatastenaiva kalkena liptvā ruddhvātha śoṣayet /Context
RRS, 11, 114.1
  kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /Context
RRS, 2, 66.2
  vajrakandaniśākalkaphalacūrṇasamanvitam //Context
RRS, 2, 67.1
  tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /Context
RRS, 4, 44.2
  kṛtakalkena saṃlipya puṭedviṃśativārakam /Context
RRS, 5, 95.1
  pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /Context
RRS, 5, 121.2
  vilipya sakalaṃ lohaṃ matsyākṣīkalkalepitam //Context
RRS, 5, 211.2
  kāṃsyārakūṭapatrāṇi tena kalkena lepayet /Context
RRS, 5, 233.2
  kāñjikena tatastena kalkena parimardayet //Context
RSK, 2, 28.2
  brahmadrukvāthakalkābhyāṃ mardyaṃ gajapuṭe pacet //Context
RSK, 2, 36.1
  pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /Context
ŚdhSaṃh, 2, 11, 11.1
  kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /Context
ŚdhSaṃh, 2, 11, 15.2
  tatastu gālite hemni kalko'yaṃ dīyate samaḥ //Context
ŚdhSaṃh, 2, 11, 16.1
  punardhamedatitarāṃ yathā kalko vilīyate /Context
ŚdhSaṃh, 2, 11, 16.2
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Context
ŚdhSaṃh, 2, 11, 31.1
  tatkalkena bahirgolaṃ lepayedaṅgulonmitam /Context
ŚdhSaṃh, 2, 12, 68.2
  tilāmalakakalkena snāpayetsarpiṣāthavā //Context
ŚdhSaṃh, 2, 12, 101.2
  mudrayettena kalkena varāṭānāṃ mukhāni ca //Context
ŚdhSaṃh, 2, 12, 165.1
  dvayostulyaṃ tāmrapatraṃ pūrvakalkena lepayet /Context