Fundstellen

BhPr, 2, 3, 138.1
  phalatrayasya yūṣeṇa paṭolyā madhukasya ca /Kontext
RAdhy, 1, 94.2
  madhukaṃsārive tiktā trāyantī candanāmṛtā //Kontext
RArṇ, 12, 328.1
  nicule kakubhe caiva kiṃśuke madhuke'pi vā /Kontext
RArṇ, 17, 113.1
  madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /Kontext
RArṇ, 17, 134.2
  madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet //Kontext
RājNigh, 13, 74.1
  sikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam /Kontext
RHT, 18, 50.1
  taccūrṇaṃ ghṛtamadhukaṭaṅkaṇasahitaṃ ca guptamūṣāyām /Kontext
RRĂ…, V.kh., 19, 37.1
  madhukaṃ taptatailāktaṃ dhūmena svedayecchanaiḥ /Kontext
ŚdhSaṃh, 2, 12, 270.1
  kākolī madhukaṃ māṃsī balātrayabiseṅgude /Kontext