Fundstellen

ÅK, 1, 25, 22.2
  nihanti māsamātreṇa mehavyūhamaśeṣataḥ //Kontext
ÅK, 1, 25, 47.2
  iti siddhaṃ hi tat sīsaṃ karṣamātrāvaśeṣitam //Kontext
ÅK, 1, 25, 48.2
  niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //Kontext
ÅK, 1, 26, 62.2
  prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām //Kontext
ÅK, 1, 26, 96.1
  droṇyāṃ pātraṃ nyased anyattāvanmātraṃ susaṃdhitam /Kontext
ÅK, 1, 26, 118.1
  hastamātrāyataṃ gartaṃ vitastidvayanimnakam /Kontext
ÅK, 1, 26, 236.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /Kontext
ÅK, 1, 26, 243.2
  sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane //Kontext
ÅK, 2, 1, 29.1
  gandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ /Kontext
ÅK, 2, 1, 102.1
  ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet /Kontext
ÅK, 2, 1, 202.1
  tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt /Kontext