Fundstellen

RRÅ, R.kh., 5, 1.1
  gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā /Kontext
RRÅ, R.kh., 7, 9.1
  aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā /Kontext
RRÅ, R.kh., 7, 11.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /Kontext
RRÅ, R.kh., 7, 32.2
  tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā //Kontext
RRÅ, R.kh., 7, 52.1
  tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ /Kontext
RRÅ, R.kh., 8, 10.1
  nāgaiḥ suvarṇaṃ rajataṃ ca tāpyairgandhena tāmraṃ śilayā ca nāgam /Kontext
RRÅ, R.kh., 8, 13.2
  nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt //Kontext
RRÅ, R.kh., 8, 80.1
  svāṃgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaiḥ śilāmlakaiḥ /Kontext
RRÅ, R.kh., 8, 88.1
  taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /Kontext
RRÅ, R.kh., 9, 29.2
  mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //Kontext
RRÅ, R.kh., 9, 31.2
  ṣoḍaśāṃśena lohasya dātavyaṃ mākṣikaṃ śilā //Kontext
RRÅ, V.kh., 1, 57.1
  gandhatālakakāsīsaśilākaṅkuṣṭhabhūkhagam /Kontext
RRÅ, V.kh., 1, 62.2
  bhastrikā daṃśakān ekā śilā khalvo'pyudūkhalam //Kontext
RRÅ, V.kh., 10, 10.2
  mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //Kontext
RRÅ, V.kh., 10, 16.1
  bhāgatrayaṃ śilācūrṇaṃ pṛthakpātre vinikṣipet /Kontext
RRÅ, V.kh., 10, 18.1
  sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet /Kontext
RRÅ, V.kh., 10, 48.1
  nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /Kontext
RRÅ, V.kh., 10, 55.2
  rājāvartaṃ pravālaṃ ca daradaṃ gaṃdhakaṃ śilā //Kontext
RRÅ, V.kh., 10, 87.1
  śilāgaṃdhakasindhūtthaṃ pratyekaṃ ca palaṃ palam /Kontext
RRÅ, V.kh., 13, 41.0
  ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam //Kontext
RRÅ, V.kh., 13, 43.2
  śilāvad grāhayetsattvaṃ tālakātsphaṭikopamam //Kontext
RRÅ, V.kh., 13, 92.1
  nāgābhraṃ śilayā yuktaṃ vaṅgābhraṃ tālakena ca /Kontext
RRÅ, V.kh., 15, 4.1
  nāgaṃ svarṇaṃ samaṃ tāpyaṃ śilācūrṇaṃ kṣipan kṣipan /Kontext
RRÅ, V.kh., 15, 11.1
  śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam /Kontext
RRÅ, V.kh., 15, 19.2
  hiṅgulaṃ mākṣikaṃ gaṃdhaṃ śilācūrṇaṃ samaṃ samam //Kontext
RRÅ, V.kh., 15, 23.2
  śilā gairikaṃ mākṣīkaṃ rasakaṃ raktavargakam //Kontext
RRÅ, V.kh., 15, 28.1
  śilāgaṃdhaviṣāṇāṃ ca trayāṇāmekabhāgakam /Kontext
RRÅ, V.kh., 17, 16.1
  saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /Kontext
RRÅ, V.kh., 19, 122.1
  stokaṃ stokaṃ kṣipettailaṃ śilāyāṃ lohamuṣṭinā /Kontext
RRÅ, V.kh., 2, 31.2
  peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //Kontext
RRÅ, V.kh., 2, 47.2
  tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam //Kontext
RRÅ, V.kh., 20, 32.2
  dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //Kontext
RRÅ, V.kh., 20, 117.2
  śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ //Kontext
RRÅ, V.kh., 20, 138.1
  śilayā mārito nāgaḥ sūtarājasamanvitaḥ /Kontext
RRÅ, V.kh., 20, 139.1
  śilayā ravidugdhena nāgapatrāṇi lepayet /Kontext
RRÅ, V.kh., 3, 96.1
  vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /Kontext
RRÅ, V.kh., 3, 109.1
  bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit /Kontext
RRÅ, V.kh., 3, 110.1
  svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśaśilāyutam /Kontext
RRÅ, V.kh., 4, 61.1
  śilāgandhakakarpūrakuṅkumaṃ mardayetsamam /Kontext
RRÅ, V.kh., 5, 20.2
  kaṅkuṣṭhaṃ vimalā tāpyaṃ rasakaṃ daradaṃ śilā //Kontext
RRÅ, V.kh., 6, 67.2
  rasagandhaśilā bhāgānkramavṛddhyā vimardayet //Kontext
RRÅ, V.kh., 7, 25.3
  mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //Kontext
RRÅ, V.kh., 7, 28.3
  śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet //Kontext
RRÅ, V.kh., 7, 65.1
  drutasūtaṃ hiṅgulaṃ ca kaṅkuṣṭhaṃ gandhakaṃ śilā /Kontext
RRÅ, V.kh., 8, 12.1
  samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam /Kontext
RRÅ, V.kh., 8, 83.1
  palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /Kontext