Fundstellen

RCūM, 10, 50.2
  bharjane bharjane kāryaṃ śilāpaṭṭena peṣaṇam //Kontext
RCūM, 10, 60.3
  etairyuktāḥ śilāśmānaḥ sattvaṃ muñcantyaśeṣataḥ //Kontext
RCūM, 10, 92.1
  śilāṃ pañcaguṇāṃ cāpi nālikāyantrake khalu /Kontext
RCūM, 10, 104.1
  śilayā gandhatālābhyāṃ mātuluṅgarasena ca /Kontext
RCūM, 11, 61.1
  śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram /Kontext
RCūM, 12, 33.1
  śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca /Kontext
RCūM, 12, 56.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RCūM, 13, 3.1
  evaṃ śilālakābhyāṃ ca puṭennīlāñjanena ca /Kontext
RCūM, 13, 32.1
  amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ /Kontext
RCūM, 14, 20.2
  snugdugdhahiṅguhiṅgūlaśilāsindūrakāmlakaiḥ //Kontext
RCūM, 14, 67.1
  tadardhāṃśena tālena śilayā ca tadardhayā /Kontext
RCūM, 14, 73.1
  kalihāriśilāvyoṣatālapūgakarañjakaiḥ /Kontext
RCūM, 14, 167.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Kontext
RCūM, 3, 10.1
  cālanī ca kaṭatrāṇī śilā laulī ca kaṇḍanī /Kontext
RCūM, 4, 18.2
  śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //Kontext
RCūM, 4, 44.2
  rūpikādugdhasampiṣṭaśilayā parilepitam //Kontext
RCūM, 4, 47.2
  liptvā limpetsitārkasya payasā śilayāpi ca //Kontext
RCūM, 5, 66.1
  śilātālakagandhāśmajāraṇāya prakīrtitam /Kontext
RCūM, 5, 83.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext