Fundstellen

RCint, 2, 30.1
  atrānuktamapi bhallātakaṃ dadati vṛddhāḥ pāradatulyam //Kontext
RCint, 3, 13.2
  dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak //Kontext
RCint, 3, 21.2
  yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ //Kontext
RCint, 3, 26.2
  upariṣṭātpuṭe datte jale patati pāradaḥ //Kontext
RCint, 3, 122.1
  pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam /Kontext
RCint, 3, 125.3
  pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam //Kontext
RCint, 3, 152.1
  maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /Kontext
RCint, 4, 10.2
  sārdhaṃ tatsattvarajaḥ sapāradaṃ sakalakāryakaram //Kontext
RCint, 8, 8.1
  adhastāpa uparyāpo madhye pāradagandhakau /Kontext
RCint, 8, 56.1
  ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /Kontext
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Kontext
RCint, 8, 249.1
  ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam /Kontext