Fundstellen

ÅK, 1, 25, 10.2
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ //Kontext
ÅK, 1, 25, 50.2
  tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //Kontext
ÅK, 1, 26, 200.1
  śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate /Kontext
ÅK, 2, 1, 9.2
  svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam //Kontext
ÅK, 2, 1, 198.1
  tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /Kontext