Fundstellen

RRÅ, R.kh., 7, 16.1
  vimalā trividhaṃ pācyā rambhātoyena saṃyutā /Kontext
RRÅ, R.kh., 8, 10.2
  tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena //Kontext
RRÅ, R.kh., 9, 8.1
  trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet /Kontext
RRÅ, R.kh., 9, 18.1
  arjunaiḥ sāranālair vā trividhaṃ mārayedayaḥ /Kontext
RRÅ, R.kh., 9, 20.1
  evamaṣṭadinaṃ kuryāt trividhaṃ mriyate hyayaḥ /Kontext
RRÅ, R.kh., 9, 20.2
  ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam //Kontext
RRÅ, R.kh., 9, 29.1
  ekaviṃśaddinenaiva mriyate trividhaṃ hyayaḥ /Kontext
RRÅ, V.kh., 18, 181.1
  punaśca trividhā kāryā sāraṇājjāraṇā kramāt /Kontext
RRÅ, V.kh., 3, 7.2
  muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā //Kontext