Fundstellen

ÅK, 2, 1, 20.2
  bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ //Kontext
ÅK, 2, 1, 29.2
  bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā //Kontext
RArṇ, 11, 41.1
  tilaparṇīrasenaiva gaganaṃ bhāvayet priye /Kontext
RArṇ, 15, 86.1
  tilaparṇīrasenaiva gandhakaṃ bhāvayet priye /Kontext
RCūM, 14, 217.2
  tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā //Kontext
RRÅ, V.kh., 11, 20.2
  aṅkolī rājavṛkṣaśca tilaparṇī kumārikā //Kontext
RRÅ, V.kh., 3, 11.2
  tilaparṇī kṛṣṇajīrā vṛścikālī ca kālikā //Kontext
RRÅ, V.kh., 3, 67.2
  śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /Kontext
RRÅ, V.kh., 4, 16.1
  tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam /Kontext
RRÅ, V.kh., 6, 114.2
  tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //Kontext