Fundstellen

RRÅ, R.kh., 3, 13.1
  athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /Kontext
RRÅ, R.kh., 3, 13.2
  viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //Kontext
RRÅ, R.kh., 3, 18.2
  tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /Kontext
RRÅ, V.kh., 1, 61.2
  viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca //Kontext
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Kontext
RRÅ, V.kh., 10, 1.2
  yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //Kontext
RRÅ, V.kh., 10, 61.3
  daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //Kontext
RRÅ, V.kh., 10, 62.2
  tataḥ pañcapuṭaiḥ pakvaṃ jāraṇe viḍamuttamam //Kontext
RRÅ, V.kh., 10, 66.2
  viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe //Kontext
RRÅ, V.kh., 10, 67.2
  śatadhā mūtravargeṇa bhāvitaṃ syād viḍaṃ pṛthak //Kontext
RRÅ, V.kh., 10, 69.0
  jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe //Kontext
RRÅ, V.kh., 10, 70.2
  jambīrairnavasāraṃ vā bhāvitaṃ syādviḍaṃ pṛthak //Kontext
RRÅ, V.kh., 10, 76.3
  saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ //Kontext
RRÅ, V.kh., 10, 77.2
  ekaviṃśativāraṃ tu biḍo'yaṃ sattvajāraṇe //Kontext
RRÅ, V.kh., 10, 79.2
  tīvrānalo nāma biḍo vihito hemajāraṇe //Kontext
RRÅ, V.kh., 10, 81.0
  śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //Kontext
RRÅ, V.kh., 10, 83.2
  śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe //Kontext
RRÅ, V.kh., 10, 84.2
  śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe //Kontext
RRÅ, V.kh., 10, 86.2
  anena biḍayogena gaganaṃ grasate rasaḥ //Kontext
RRÅ, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Kontext
RRÅ, V.kh., 12, 12.1
  saviḍaṃ kalayedyaṃtre dinaikaṃ tu puṭe pacet /Kontext
RRÅ, V.kh., 12, 14.2
  sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam //Kontext
RRÅ, V.kh., 12, 59.2
  aṣṭamāṃśaṃ viḍaṃ dattvā caratyeva na saṃśayaḥ //Kontext
RRÅ, V.kh., 14, 15.2
  ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet //Kontext
RRÅ, V.kh., 14, 40.2
  pūrvavad biḍayogena evaṃ jāryaṃ samakramāt //Kontext
RRÅ, V.kh., 14, 45.1
  jārayecca punaḥ sūte kacchapākhye viḍānvite /Kontext
RRÅ, V.kh., 15, 15.1
  mūṣālepamanenaiva kṛtvā kuryādbiḍena ca /Kontext
RRÅ, V.kh., 15, 117.2
  pūrvavatkacchape yantre biḍayogena vai tathā //Kontext
RRÅ, V.kh., 15, 125.1
  pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat /Kontext
RRÅ, V.kh., 16, 23.1
  dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /Kontext
RRÅ, V.kh., 16, 31.2
  athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 16, 106.2
  kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet //Kontext
RRÅ, V.kh., 16, 108.1
  kṣipettasminviḍaṃ cātha deyaṃ jaṃbīrasaṃyutam /Kontext
RRÅ, V.kh., 16, 109.1
  biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /Kontext
RRÅ, V.kh., 18, 165.1
  kiṃcit kiṃcid biḍaṃ dattvā jīrṇe tasmātsamuddharet /Kontext
RRÅ, V.kh., 18, 168.2
  mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 18, 171.2
  viḍalepitamūṣāyām ekādaśaguṇaṃ kramāt //Kontext
RRÅ, V.kh., 20, 123.1
  stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /Kontext
RRÅ, V.kh., 9, 118.1
  krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite /Kontext
RRÅ, V.kh., 9, 124.1
  uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet /Kontext
RRÅ, V.kh., 9, 128.1
  pūrvavatsvedanenaiva viḍayogena jārayet /Kontext