Fundstellen

RCūM, 14, 205.1
  tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /Kontext
RCūM, 14, 219.1
  caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ /Kontext
RCūM, 9, 7.2
  caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam //Kontext
RMañj, 6, 134.2
  mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā //Kontext
RMañj, 6, 144.2
  caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha /Kontext
RRÅ, V.kh., 20, 59.2
  caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet //Kontext
RRÅ, V.kh., 20, 106.2
  caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā //Kontext
RRÅ, V.kh., 3, 13.1
  badarī lajjarī lākṣā caṇā vartulapatrakā /Kontext
RRÅ, V.kh., 7, 26.1
  bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam /Kontext