Fundstellen

BhPr, 1, 8, 39.2
  utpannāni śarīrebhyo lohāni vividhāni ca /Kontext
BhPr, 1, 8, 39.3
  loho'strī śastrakaṃ tīkṣṇaṃ piṇḍaṃ kālāyasāyasī //Kontext
BhPr, 1, 8, 41.1
  lohaṃ tiktaṃ saraṃ śītaṃ madhuraṃ tuvaraṃ guru /Kontext
BhPr, 1, 8, 43.2
  nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham //Kontext
BhPr, 1, 8, 45.2
  madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //Kontext
BhPr, 1, 8, 46.3
  lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam //Kontext
BhPr, 1, 8, 52.1
  dhmāyamānasya lohasya malaṃ maṇḍūramucyate /Kontext
BhPr, 1, 8, 52.3
  yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //Kontext
BhPr, 2, 3, 21.1
  lohāder apunarbhāvastadguṇatvaṃ guṇāḍhyatā /Kontext
BhPr, 2, 3, 53.2
  lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //Kontext
BhPr, 2, 3, 54.2
  lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam //Kontext
BhPr, 2, 3, 84.2
  mṛtpātre vidruto nāgo lohadarvyā pracālitaḥ //Kontext
BhPr, 2, 3, 90.1
  pattalīkṛtapatrāṇi lohasyāgnau pratāpayet /Kontext
BhPr, 2, 3, 95.0
  satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe //Kontext
BhPr, 2, 3, 101.3
  evaṃ sarvāṇi lohāni svarṇādīnyapi mārayet //Kontext
BhPr, 2, 3, 104.2
  tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ //Kontext
BhPr, 2, 3, 129.1
  vindhyādau bahulaṃ tattu tatra lohaṃ yato'dhikam /Kontext
BhPr, 2, 3, 139.1
  lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat /Kontext
BhPr, 2, 3, 205.1
  lohapātre vinikṣipya ghṛtamagnau pratāpayet /Kontext
BhPr, 2, 3, 214.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Kontext