Fundstellen

BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Kontext
BhPr, 1, 8, 196.1
  yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /Kontext
BhPr, 2, 3, 74.2
  tridhā tridhā viśuddhiḥ syādravidugdhe'pi ca tridhā //Kontext
BhPr, 2, 3, 106.1
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ /Kontext
BhPr, 2, 3, 126.0
  dugdhāmlayogastasya viśuddhir gaditā budhaiḥ //Kontext
BhPr, 2, 3, 175.2
  tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam //Kontext
BhPr, 2, 3, 179.1
  kākodumbarikādugdhai rasaṃ kiṃcid vimardayet /Kontext
BhPr, 2, 3, 179.2
  taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet //Kontext
BhPr, 2, 3, 206.2
  yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet /Kontext