Fundstellen

ÅK, 1, 25, 101.1
  uttiṣṭhate dravākārā sā drutiḥ parikīrtitā /Kontext
ÅK, 1, 26, 55.1
  tataścācchādayetsamyaggostanākāramūṣayā /Kontext
ÅK, 1, 26, 62.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /Kontext
ÅK, 1, 26, 115.1
  nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset /Kontext
ÅK, 1, 26, 115.2
  mayūrākāranālaṃ hi rasamūṣāmukhe nyaset //Kontext
ÅK, 1, 26, 169.1
  vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /Kontext
ÅK, 1, 26, 171.1
  mūṣā yā gostanākārā śikhāyuktapidhānakā /Kontext
ÅK, 1, 26, 174.1
  nirvaktrā golakākārā puṭanadravyagarbhiṇī /Kontext
ÅK, 1, 26, 175.1
  tale yā kūrparākārā kramādupari vistṛtā /Kontext
ÅK, 1, 26, 176.2
  mañjūṣākāramūṣā yā nimnatāyāmavistarā //Kontext
ÅK, 1, 26, 181.2
  prakāśamūṣā vijñeyā śarāvākārasaṃyutā //Kontext
ÅK, 1, 26, 182.2
  andhramūṣā ca kartavyā gostanākārasannibhā //Kontext
ÅK, 1, 26, 202.1
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate /Kontext
ÅK, 2, 1, 92.1
  suvarṇākārabhedācca pratyekaṃ tatpunastridhā /Kontext
ÅK, 2, 1, 212.2
  vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam //Kontext
ÅK, 2, 1, 286.1
  valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ /Kontext