Fundstellen

RArṇ, 10, 1.2
  rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /Kontext
RArṇ, 10, 2.2
  prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //Kontext
RArṇ, 11, 1.2
  lakṣaṇaṃ śodhanaṃ caiva pāradasya śrutaṃ mayā /Kontext
RArṇ, 11, 54.2
  ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //Kontext
RArṇ, 11, 76.2
  agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam //Kontext
RArṇ, 11, 199.2
  lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //Kontext
RArṇ, 11, 201.2
  badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam //Kontext
RArṇ, 11, 202.2
  śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //Kontext
RArṇ, 11, 204.2
  agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam //Kontext
RArṇ, 11, 205.2
  capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam //Kontext
RArṇ, 11, 206.2
  āvartate rasastadvat khoṭakasya ca lakṣaṇam //Kontext
RArṇ, 11, 207.2
  akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //Kontext
RArṇ, 12, 176.2
  taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //Kontext
RArṇ, 13, 4.1
  sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /Kontext
RArṇ, 15, 139.3
  divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam //Kontext
RArṇ, 4, 21.2
  sarvatra sūtako yāti muktvā bhūdharalakṣaṇam //Kontext
RArṇ, 6, 1.2
  devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham /Kontext
RArṇ, 6, 139.1
  ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam /Kontext
RArṇ, 7, 1.2
  saha lakṣaṇasaṃskārair ājñāpaya mahārasān /Kontext