References

ÅK, 1, 25, 7.1
  peṣaṇātpiṣṭitāṃ yāti sā piṣṭīti matā paraiḥ /Context
ÅK, 1, 25, 60.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkaiśca yojayet //Context
RAdhy, 1, 64.1
  pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /Context
RArṇ, 11, 41.2
  mardanājjāyate piṣṭī nātra kāryā vicāraṇā //Context
RArṇ, 11, 66.1
  ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā /Context
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Context
RArṇ, 15, 110.1
  tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca /Context
RArṇ, 15, 129.1
  punastenaiva yogena piṣṭīstambhaṃ tu kārayet /Context
RArṇ, 15, 161.1
  ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /Context
RArṇ, 15, 187.2
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //Context
RArṇ, 15, 190.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 192.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 194.2
  piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //Context
RArṇ, 15, 196.1
  piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /Context
RArṇ, 16, 7.1
  tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /Context
RArṇ, 4, 18.2
  mūṣālepaṃ tataḥ kuryāt tale piṣṭīṃ ca nikṣipet //Context
RArṇ, 8, 79.3
  udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ //Context
RCūM, 10, 91.1
  etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam /Context
RCūM, 10, 139.1
  mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /Context
RCūM, 14, 34.1
  lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /Context
RCūM, 14, 35.2
  svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām //Context
RCūM, 4, 8.2
  arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //Context
RCūM, 4, 9.2
  peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //Context
RCūM, 4, 61.1
  daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret /Context
RCūM, 4, 62.2
  piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet //Context
RCūM, 5, 12.2
  tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā //Context
RHT, 18, 37.2
  ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //Context
RHT, 3, 10.1
  ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /Context
RHT, 3, 13.2
  grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati //Context
RHT, 5, 28.1
  kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /Context
RHT, 5, 44.1
  piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu /Context
RHT, 5, 46.2
  mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //Context
RHT, 5, 53.2
  kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā //Context
RHT, 5, 54.1
  tailena tena vidhinā svinnā piṣṭī bhavedakhilam /Context
RHT, 6, 8.1
  grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre /Context
RKDh, 1, 1, 100.2
  idaṃ tu piṣṭījāraṇārthaṃ garbhayantram /Context
RMañj, 6, 202.1
  gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /Context
RPSudh, 2, 3.1
  pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ /Context
RPSudh, 2, 60.1
  tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate /Context
RPSudh, 2, 61.1
  tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /Context
RPSudh, 4, 28.1
  peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /Context
RPSudh, 5, 87.1
  tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset /Context
RRÅ, V.kh., 10, 21.1
  dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ /Context
RRÅ, V.kh., 20, 33.0
  tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat //Context
RRÅ, V.kh., 20, 132.1
  tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet /Context
RRÅ, V.kh., 20, 132.2
  naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //Context
RRÅ, V.kh., 20, 135.1
  māṣapiṣṭyā pralipyāthātasītailena pācayet /Context
RRÅ, V.kh., 4, 4.2
  gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ //Context
RRÅ, V.kh., 4, 35.2
  tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam //Context
RRÅ, V.kh., 6, 2.1
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /Context
RRÅ, V.kh., 6, 92.2
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā //Context
RRÅ, V.kh., 6, 115.2
  pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet //Context
RRÅ, V.kh., 6, 116.1
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /Context
RRÅ, V.kh., 6, 116.2
  tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā //Context
RRÅ, V.kh., 6, 116.2
  tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā //Context
RRÅ, V.kh., 7, 24.2
  pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet //Context
RRÅ, V.kh., 7, 89.1
  piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam /Context
RRÅ, V.kh., 7, 113.2
  stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet //Context
RRÅ, V.kh., 8, 42.1
  hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /Context
RRÅ, V.kh., 8, 42.2
  tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //Context
RRÅ, V.kh., 8, 87.2
  tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet //Context
RRÅ, V.kh., 8, 88.2
  ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //Context
RRÅ, V.kh., 9, 13.2
  amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm //Context
RRÅ, V.kh., 9, 53.2
  pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //Context
RRÅ, V.kh., 9, 54.1
  tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /Context
RRS, 11, 38.0
  śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //Context
RRS, 11, 69.1
  tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /Context
RRS, 11, 77.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Context
RRS, 11, 78.1
  piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /Context
RRS, 8, 7.2
  arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā //Context
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //Context
RRS, 8, 11.0
  piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā //Context
RSK, 1, 5.1
  dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu /Context