Fundstellen

ÅK, 1, 26, 62.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /Kontext
ÅK, 1, 26, 169.1
  vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /Kontext
RCūM, 5, 33.2
  kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm //Kontext
RCūM, 5, 63.2
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu //Kontext
RKDh, 1, 1, 92.1
  vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu /Kontext
RMañj, 6, 18.2
  vṛntākatailabilvāni kāravellaṃ ca varjayet //Kontext
RMañj, 6, 132.2
  takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet //Kontext
RPSudh, 10, 21.1
  vṛntākākāramūṣāyāṃ nālaṃ kṛtvā daśāṃgulam /Kontext
RPSudh, 5, 126.1
  pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām /Kontext
RRÅ, V.kh., 12, 2.2
  bhāvayedvātha vṛntākarasenaiva tu saptadhā //Kontext
RRS, 10, 23.1
  vṛntākākāramūṣāyāṃ nālaṃ dvādaśakāṅgulam /Kontext