Fundstellen

RCint, 3, 7.2
  sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ //Kontext
RCint, 3, 8.3
  jambīradravasaṃyuktair nāgadoṣāpanuttaye //Kontext
RCint, 3, 62.2
  jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam //Kontext
RCint, 3, 63.1
  nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam /Kontext
RCint, 3, 64.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /Kontext
RCint, 3, 66.2
  vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /Kontext
RCint, 3, 75.2
  śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet //Kontext
RCint, 3, 77.1
  bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ /Kontext
RCint, 3, 181.2
  kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //Kontext
RCint, 4, 16.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /Kontext
RCint, 4, 18.2
  arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //Kontext
RCint, 4, 33.2
  drave jīrṇe samādāya sarvarogeṣu yojayet //Kontext
RCint, 5, 9.2
  mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret //Kontext
RCint, 5, 10.1
  gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam /Kontext
RCint, 6, 29.2
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Kontext
RCint, 6, 51.1
  nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /Kontext
RCint, 6, 54.2
  puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet /Kontext
RCint, 6, 59.2
  dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //Kontext
RCint, 7, 95.1
  jayantikādrave dolāyantre śudhyenmanaḥśilā /Kontext
RCint, 7, 104.2
  mātuluṅgarasairvāpi jambīrotthadraveṇa vā //Kontext
RCint, 7, 113.1
  taddravairdolikāyantre divasaṃ pācayet sudhīḥ /Kontext
RCint, 7, 122.1
  nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /Kontext
RCint, 8, 34.2
  bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre //Kontext
RCint, 8, 48.1
  āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet /Kontext
RCint, 8, 53.1
  bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /Kontext
RCint, 8, 252.1
  melitaṃ devadeveśi marditaṃ kanyakādravaiḥ /Kontext