Fundstellen

ÅK, 1, 25, 24.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Kontext
ÅK, 1, 25, 40.1
  vidyādharākhyayantrasthād ārdrakadravamarditāt /Kontext
ÅK, 1, 25, 47.1
  nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet /Kontext
ÅK, 1, 25, 52.1
  drutadravyasya nikṣepo drave tat ḍhālanaṃ matam /Kontext
ÅK, 1, 25, 77.1
  uktadravye taddravatāḍanametaddhi so'bhiṣekastu /Kontext
ÅK, 1, 25, 80.1
  dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate /Kontext
ÅK, 1, 26, 41.1
  tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam /Kontext
ÅK, 1, 26, 71.1
  ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ /Kontext
ÅK, 1, 26, 84.2
  sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham //Kontext
ÅK, 1, 26, 167.2
  sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //Kontext
ÅK, 2, 1, 19.1
  taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat /Kontext
ÅK, 2, 1, 20.2
  bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ //Kontext
ÅK, 2, 1, 25.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /Kontext
ÅK, 2, 1, 28.2
  bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate //Kontext
ÅK, 2, 1, 32.1
  mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet /Kontext
ÅK, 2, 1, 32.2
  gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //Kontext
ÅK, 2, 1, 53.1
  jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ /Kontext
ÅK, 2, 1, 62.2
  dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā //Kontext
ÅK, 2, 1, 68.2
  śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham //Kontext
ÅK, 2, 1, 85.1
  śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham /Kontext
ÅK, 2, 1, 95.2
  dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //Kontext
ÅK, 2, 1, 97.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
ÅK, 2, 1, 97.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
ÅK, 2, 1, 99.1
  dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam /Kontext
ÅK, 2, 1, 108.1
  dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /Kontext
ÅK, 2, 1, 118.1
  kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt /Kontext
ÅK, 2, 1, 142.1
  dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam /Kontext
ÅK, 2, 1, 153.2
  kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //Kontext
ÅK, 2, 1, 166.2
  matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet //Kontext
ÅK, 2, 1, 171.1
  dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ /Kontext
ÅK, 2, 1, 172.1
  dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet //Kontext
ÅK, 2, 1, 174.1
  piṣṭvā sāmlāranālena taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet /Kontext
ÅK, 2, 1, 175.1
  yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam /Kontext
ÅK, 2, 1, 175.2
  dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā //Kontext
ÅK, 2, 1, 354.2
  kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //Kontext
ÅK, 2, 1, 364.2
  tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ //Kontext