Fundstellen

RMañj, 1, 15.1
  antaḥsunīlo bahirujjvalo madhyāhṇasūryapratimaprakāśaḥ /Kontext
RMañj, 1, 20.1
  pañcāśat pañcaviṃśadvā daśa pañcaikameva vā /Kontext
RMañj, 1, 20.1
  pañcāśat pañcaviṃśadvā daśa pañcaikameva /Kontext
RMañj, 2, 15.2
  ko tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ //Kontext
RMañj, 2, 21.2
  andhamūṣāgataṃ vātha vālukāyantrake dinam //Kontext
RMañj, 2, 38.2
  mardayed bhṛṅgajair drāvair dinaikaṃ dhamet punaḥ //Kontext
RMañj, 3, 24.3
  vajrīkṣīreṇa siñcet kuliśaṃ vimalaṃ bhavet //Kontext
RMañj, 3, 74.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Kontext
RMañj, 3, 79.2
  rambhātoyena pācyaṃ ghasraṃ vimalaśuddhaye //Kontext
RMañj, 4, 20.1
  aśītiryasya varṣāṇi vasuvarṣāṇi yasya /Kontext
RMañj, 5, 8.1
  rasasya bhasmanā vātha rasairvā lepayeddalam /Kontext
RMañj, 5, 8.1
  rasasya bhasmanā vātha rasairvā lepayeddalam /Kontext
RMañj, 5, 28.2
  śudhyate nātra sandeho māraṇaṃ vāpyathocyate //Kontext
RMañj, 6, 5.1
  mātrādhikaṃ na seveta rasaṃ viṣam auṣadham /Kontext
RMañj, 6, 16.1
  pippalīdaśakairvāpi madhunā lehayed budhaḥ /Kontext
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ kṣīraṃ vājaṃ prayojayet /Kontext
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Kontext
RMañj, 6, 104.2
  guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena //Kontext
RMañj, 6, 169.2
  guñjaikaṃ tu dviguñjaṃ balaṃ jñātvā prayojayet //Kontext
RMañj, 6, 188.1
  maricānyarddhabhāgena samaṃ vāsyātha mardayet /Kontext
RMañj, 6, 194.2
  dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //Kontext
RMañj, 6, 211.2
  guñjaiko dviguṃjo vā āmarogaharaḥ paraḥ //Kontext
RMañj, 6, 211.2
  guñjaiko vā dviguṃjo āmarogaharaḥ paraḥ //Kontext
RMañj, 6, 281.2
  vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam //Kontext
RMañj, 6, 285.1
  ratikāle ratānte punaḥ sevyo rasottamaḥ /Kontext
RMañj, 6, 335.2
  gavāṃ mūtraiḥ pibeccānu rajanī gavāṃ jalaiḥ //Kontext
RMañj, 6, 340.2
  dinānte ca pradātavyamannaṃ mudgayūṣakam //Kontext