References

RCint, 2, 7.0
  no previewContext
RCint, 2, 8.0
  no previewContext
RCint, 2, 8.0
  no previewContext
RCint, 2, 9.0
  asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ //Context
RCint, 3, 19.1
  atyamlamāranālaṃ tadabhāve prayojayet /Context
RCint, 3, 20.2
  kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam //Context
RCint, 3, 31.1
  viśvāmitrakapāle kācakūpyām athāpi vā /Context
RCint, 3, 31.1
  viśvāmitrakapāle vā kācakūpyām athāpi /Context
RCint, 3, 39.2
  dinaikaṃ dhārayed gharme mṛtpātre śilodbhave //Context
RCint, 3, 84.2
  sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena //Context
RCint, 3, 85.1
  tato vimardya jambīrarase kāñjike'thavā /Context
RCint, 3, 102.1
  śilayā nihato nāgastāpyaṃ sindhunā hatam /Context
RCint, 3, 108.0
  aṅgāreṇa karīṣeṇa puṭadānam //Context
RCint, 3, 124.1
  kunaṭīhatakariṇā raviṇā vā tāpyagandhakahatena /Context
RCint, 3, 124.1
  kunaṭīhatakariṇā vā raviṇā tāpyagandhakahatena /Context
RCint, 3, 124.2
  daradanihatāsinā trir vyūḍhaṃ hema tadbījam //Context
RCint, 3, 141.1
  tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /Context
RCint, 3, 160.1
  śilayā nihato nāgo vaṅgaṃ tālakena śuddhena /Context
RCint, 3, 172.2
  tāre śulbe vā tārāriṣṭe'thavā kṛṣṭau //Context
RCint, 3, 172.2
  tāre vā śulbe tārāriṣṭe'thavā kṛṣṭau //Context
RCint, 3, 183.2
  nīrujaṃ saṃvatsaramayanaṃ pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //Context
RCint, 3, 204.1
  brahmacaryeṇa yogī sadā seveta sūtakam /Context
RCint, 4, 12.1
  cūrṇam abhrakasattvasya kāntalohasya tataḥ /Context
RCint, 4, 18.2
  arkakṣīraudanaṃ mardyamarkamūladraveṇa //Context
RCint, 4, 21.2
  mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ //Context
RCint, 4, 45.1
  pāṣāṇamṛttikādīni sarvalohāni pṛthak /Context
RCint, 5, 9.1
  devadālyamlaparṇī nāgaraṃ vātha dāḍimam /Context
RCint, 5, 9.1
  devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam /Context
RCint, 5, 9.2
  mātuluṅgaṃ yathālābhaṃ dravamekasya haret //Context
RCint, 6, 9.3
  rajataṃ doṣanirmuktaṃ kiṃ kṣārāmlapācitam //Context
RCint, 6, 37.1
  haṇḍikāṃ paṭunāpūrya bhasmanā galāvadhi /Context
RCint, 6, 41.2
  pacetpañcāmṛtairvāpi tridhāvāntyādiśāntaye //Context
RCint, 7, 34.1
  aśītiryasya varṣāṇi vasuvarṣāṇi yasya /Context
RCint, 7, 43.2
  sarpākṣī ṭaṅkaṇaṃ vāpi ghṛtena viṣahṛtparam //Context
RCint, 7, 44.1
  putrajīvakamajjā pīto nimbukavāriṇā /Context
RCint, 7, 58.1
  trivarṣanāgavallyāśca kārpāsyā vātha mūlikām /Context
RCint, 7, 93.1
  kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /Context
RCint, 7, 95.2
  dinamekamajāmūtre bhṛṅgarājarase'pi //Context
RCint, 7, 98.1
  naramūtre ca gomūtre jalāmle sasaindhave /Context
RCint, 7, 98.2
  saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ //Context
RCint, 7, 100.3
  tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ viśeṣataḥ //Context
RCint, 7, 104.2
  mātuluṅgarasairvāpi jambīrotthadraveṇa vā //Context
RCint, 7, 104.2
  mātuluṅgarasairvāpi jambīrotthadraveṇa //Context
RCint, 7, 109.2
  rambhātoyena pāko ghasraṃ vimalaśuddhaye //Context
RCint, 8, 13.0
  vaṃśe māhiṣe śṛṅge sthāpayet sādhitaṃ rasam //Context
RCint, 8, 30.2
  rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //Context
RCint, 8, 38.1
  dinamevaṃ ca tāraṃ jarārogaharaṃ mahat /Context
RCint, 8, 38.2
  rasena piṣṭvā svarṇaṃ tāpyaṃ paścād vimiśrayet //Context
RCint, 8, 39.2
  rasasaṃkhyānpuṭāndadyādgandhairvā vīryavṛddhaye //Context
RCint, 8, 42.2
  yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //Context
RCint, 8, 48.2
  guñjātrayaṃ catuṣkaṃ sarvarogeṣu yojayet /Context
RCint, 8, 48.3
  rogoktamanupānaṃ kavoṣṇaṃ vā jalaṃ pibet //Context
RCint, 8, 48.3
  rogoktamanupānaṃ vā kavoṣṇaṃ jalaṃ pibet //Context
RCint, 8, 58.1
  śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ /Context
RCint, 8, 58.1
  śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ /Context
RCint, 8, 58.2
  śodhayet kanakaṃ samyag anyair kālikāpahaiḥ /Context
RCint, 8, 68.2
  kṛtvā lohamaye pātre sārdre liptarandhake //Context
RCint, 8, 73.2
  tāmre lohadarvyā tu cālayed vidhipūrvakam //Context
RCint, 8, 118.1
  yadi bheṣajabhūyastvaṃ stokatvaṃ tathāpi cūrṇānām /Context
RCint, 8, 133.2
  lauhaśilāyāṃ piṃṣyādasite'śmani tadaprāptau //Context
RCint, 8, 134.1
  atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /Context
RCint, 8, 135.2
  prāgvat sthālīpākaṃ kuryātpratyekamekaṃ //Context
RCint, 8, 139.1
  kṣiptvātha lauhapātre mārde lauhamārdapātrābhyām /Context
RCint, 8, 141.2
  pratyekamekamebhirmilitairvā tricaturān vārān //Context
RCint, 8, 153.2
  cūrṇīkṛtamanurūpaṃ kṣipenna na yadi tallābhaḥ //Context
RCint, 8, 172.4
  jagdhvā tadamṛtasāraṃ nīraṃ kṣīramevānupibet /Context
RCint, 8, 177.1
  aśitaṃ tadayaḥ paścātpatatu na pāṭavaṃ prathatām /Context
RCint, 8, 184.2
  anupītamambu yadvā komalaśasyasya nārikelasya //Context
RCint, 8, 194.2
  śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //Context
RCint, 8, 196.1
  dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /Context
RCint, 8, 198.1
  pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /Context
RCint, 8, 227.2
  vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi //Context