Fundstellen

RCūM, 10, 17.1
  triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /Kontext
RCūM, 10, 25.2
  punarviṃśativārāṇi triphalotthakaṣāyataḥ //Kontext
RCūM, 10, 26.1
  triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ /Kontext
RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Kontext
RCūM, 10, 118.1
  haridrātriphalārālasindhudhūmaiḥ saṭaṅkaṇaiḥ /Kontext
RCūM, 10, 126.1
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam /Kontext
RCūM, 11, 15.1
  itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Kontext
RCūM, 11, 24.1
  gandhakastulyamaricaḥ ṣaḍguṇastriphalānvitaḥ /Kontext
RCūM, 11, 81.2
  ubhayaṃ samabhāgaṃ hi triphalāvellasaṃyutam //Kontext
RCūM, 12, 55.3
  rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ //Kontext
RCūM, 14, 97.2
  triphalākvathite nūnaṃ giridoṣam ayastyajet //Kontext
RCūM, 14, 100.2
  dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //Kontext
RCūM, 14, 107.1
  yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /Kontext
RCūM, 14, 110.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Kontext
RCūM, 14, 112.1
  kaṇḍayitvā tato gandhaguḍatriphalayā saha /Kontext
RCūM, 14, 127.1
  kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ /Kontext
RCūM, 14, 156.2
  sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //Kontext
RCūM, 15, 40.1
  saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ /Kontext
RCūM, 16, 31.1
  rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /Kontext
RCūM, 16, 54.1
  viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam /Kontext
RCūM, 16, 62.2
  triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam //Kontext
RCūM, 9, 26.1
  kadalī krūravallī ca triphalā nīlikā nalaḥ /Kontext