Fundstellen

ÅK, 2, 1, 101.1
  gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /Kontext
RArṇ, 11, 39.1
  mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /Kontext
RArṇ, 17, 70.2
  ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //Kontext
RArṇ, 5, 35.0
  hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam //Kontext
RCint, 8, 76.1
  vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /Kontext
RCint, 8, 76.2
  gavyābhāve'pyajāyāśca snigdhavṛṣyādibhojanam //Kontext
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Kontext
RCūM, 10, 134.2
  eraṇḍatailagavyājyairmātuluṅgarasena ca //Kontext
RCūM, 11, 9.1
  gavyājyairvidruto vastragālitaḥ śuddhimṛcchati /Kontext
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Kontext
RMañj, 6, 171.1
  dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /Kontext
RPSudh, 3, 57.1
  tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā /Kontext
RRS, 11, 125.1
  gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /Kontext
RRS, 2, 80.1
  eraṇḍasnehagavyājair mātuluṅgarasena vā /Kontext
RRS, 3, 21.2
  gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati //Kontext
RSK, 2, 54.2
  sitā gavyayutā deyā dhātubhakṣaṇavaikṛtau //Kontext
ŚdhSaṃh, 2, 12, 111.1
  piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam /Kontext
ŚdhSaṃh, 2, 12, 145.1
  bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ /Kontext
ŚdhSaṃh, 2, 12, 294.2
  ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //Kontext