Fundstellen

BhPr, 1, 8, 113.1
  purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam /Kontext
BhPr, 1, 8, 115.1
  tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /Kontext
BhPr, 1, 8, 115.1
  tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /Kontext
BhPr, 1, 8, 118.1
  pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /Kontext
BhPr, 1, 8, 121.2
  vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //Kontext
BhPr, 1, 8, 121.2
  vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //Kontext
BhPr, 1, 8, 122.0
  sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt //Kontext
BhPr, 1, 8, 169.1
  hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ /Kontext
BhPr, 1, 8, 177.1
  aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /Kontext
BhPr, 1, 8, 178.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Kontext
BhPr, 1, 8, 187.3
  devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //Kontext
BhPr, 2, 3, 240.1
  aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /Kontext
BhPr, 2, 3, 241.2
  vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati //Kontext
BhPr, 2, 3, 242.1
  gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet /Kontext
BhPr, 2, 3, 244.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Kontext
BhPr, 2, 3, 246.2
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi //Kontext
BhPr, 2, 3, 247.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Kontext
BhPr, 2, 3, 248.1
  vajravat sarvaratnāni śodhayenmārayettathā /Kontext