Fundstellen

ÅK, 1, 25, 2.2
  aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam //Kontext
ÅK, 1, 26, 8.2
  utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /Kontext
KaiNigh, 2, 44.1
  kucailā kunaṭī golā nepālā kavarī kalā /Kontext
RAdhy, 1, 77.1
  rājikālavaṇavahnimūlakai kalāṃśakaiḥ /Kontext
RAdhy, 1, 455.2
  ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam //Kontext
RCint, 3, 113.1
  bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /Kontext
RCint, 3, 113.3
  garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena //Kontext
RCūM, 11, 16.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Kontext
RCūM, 12, 43.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext
RCūM, 14, 9.2
  yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //Kontext
RCūM, 15, 62.1
  kalāṃśatāpyasattvena svarṇena dviguṇena ca /Kontext
RCūM, 5, 6.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān /Kontext
RHT, 16, 5.2
  karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena //Kontext
RHT, 2, 3.1
  āsurīpaṭukaṭukatrayacitrārdrakamūlakaiḥ kalāṃśaistu /Kontext
RHT, 6, 13.2
  garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena //Kontext
RKDh, 1, 1, 7.7
  utsedhena navāṅgulaṃ śaśikalāsaṃkhyāṅgulaṃ dairghyato vistāreṇa navāṅgulaṃ rasamitair nimnaṃ tathaivāṅgulaiḥ /Kontext
RKDh, 1, 1, 8.1
  utsedhena daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitair nimnas tathārdhāṅgulaiḥ /Kontext
RPSudh, 1, 1.1
  śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam /Kontext
RPSudh, 1, 38.1
  kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ /Kontext
RPSudh, 1, 73.1
  tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /Kontext
RPSudh, 6, 48.1
  kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam /Kontext
RPSudh, 7, 38.1
  vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /Kontext
RRÅ, R.kh., 2, 7.2
  pratidoṣaṃ kalāṃśena tatra cūrṇaṃ sakanyakam //Kontext
RRÅ, V.kh., 1, 1.1
  yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /Kontext
RRÅ, V.kh., 15, 66.2
  anena kramayogena jārayettaṃ kalāguṇam //Kontext
RRÅ, V.kh., 18, 113.2
  evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet //Kontext
RRÅ, V.kh., 18, 120.2
  tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ //Kontext
RRÅ, V.kh., 18, 120.2
  tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ //Kontext
RRS, 11, 6.2
  dvau māṣau dharaṇaṃ te dve śāṇaniṣkakalāḥ smṛtāḥ //Kontext
RRS, 2, 19.1
  kalāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /Kontext
RRS, 3, 29.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Kontext
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext
RRS, 9, 81.1
  utsedhe sa daśāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa daśāṅgulo munimitairnimnas tayaivāṅgulaiḥ /Kontext
RSK, 2, 63.1
  varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /Kontext