RArṇ, 1, 53.2 |
tena janmajarāvyādhīn harate sūtakaḥ priye // | Kontext |
RArṇ, 11, 80.1 |
jarāvastho raso yaśca dehe lohena saṃkramet / | Kontext |
RArṇ, 11, 214.2 |
tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ // | Kontext |
RArṇ, 12, 351.3 |
rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // | Kontext |
RArṇ, 12, 361.2 |
bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ // | Kontext |
RArṇ, 15, 16.2 |
bhakṣite vakṣyamāṇena jarādāridranāśanam // | Kontext |
RArṇ, 15, 17.1 |
raktasya vakṣyate karma jarādāridranāśanam / | Kontext |
RArṇ, 7, 151.3 |
śīlanānnāśayantyeva valīpalitarugjarāḥ // | Kontext |