RCūM, 10, 102.2 |
vasanti te śilādhātau jarāmṛtyujigīṣayā // | Kontext |
RCūM, 10, 141.1 |
saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva / | Kontext |
RCūM, 11, 4.2 |
durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ // | Kontext |
RCūM, 13, 7.2 |
nihanti sakalān rogān jarāpalitasaṃyutān // | Kontext |
RCūM, 14, 22.2 |
medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam // | Kontext |
RCūM, 14, 87.2 |
sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham // | Kontext |
RCūM, 14, 114.2 |
hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ // | Kontext |
RCūM, 15, 11.2 |
sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā // | Kontext |
RCūM, 15, 18.1 |
jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ / | Kontext |
RCūM, 3, 35.3 |
jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī // | Kontext |